SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ | १६ | १७ १८ भगवई सुत्त सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वे वि असंखेज्जे दीव-समुद्दे विउव्वंति । एवं माहिंदे वि णवरं-सातिरेगे चत्तारि केवलकप्पे जंबूदीवे दीवे । एवं बंभलोए वि, णवरं अट्ठ केवलकप्पे। एवं लंतए वि, णवरं साइरेगे अट्ठ केवलकप्पे । महासुक्के सोलस केवलकप्पे । सहस्सारे साइरेगे सोलस । एवं पाणए वि, णवरं बत्तीसं केवलकप्पे । एवं अच्चुए वि, णवरं साइरेगे बत्तीसं केवलकप्पे जंबूदीवे दीवे, अण्णं तं चेव ॥ सेवं भंते ! सेवं भंते! ॥ तए णं समणे भगवं महावीरे अण्णया कयाइं मोयाओ णयरीओ णंदणाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे होत्था । वण्णओ। जाव परिसा पज्जु- वासइ । तेणं कालेणं तेणं समएणं ईसा देविंदे देवराया, सूलपाणी, वसहवाहणे, उत्तरड्ढलोगाहिवई, अट्ठावीसविमाणावाससयसहस्साहिवई, अरयंबरवत्थधरे, आलइयमालमउडे, णवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे; ईसाणे कप्पे, ईसाणवडिंसए विमाणे, जहेव रायप्पसेणइज्जे जाव दिव्वं देविड्ढि जाव उवदंसित्ता जामेव दिसिं पाउब्भू तामेव दिसिं पडिगए । भंते ! त्ति, भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीअहो णं भंते ! ईसाणे देविंदे देवराया महिड्ढीए जाव महाणुभागे । ईसाणस्स णं भंते ! सा दिव्वा देविड्ढी कहिं गया ? कहिं अणुपविट्ठा? गोयमा ! सरीरं गया, सरीरं अणुपविट्ठा । से केणद्वेणं भंते ! एवं वुच्चइ- सरीरं गया ? सरीरं अणुपविट्ठा ? गोयमा ! से जहाणामए कूडागारसाला सिया दुहओ लित्ता, गुत्ता, गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाए एवं दिट्ठतो भाणियव्वो । ईसाणेणं भंते ! देविंदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभागे किण्णा लद्धे ? किण्णा पत्ते ? किण्णा अभिसमण्णागए ? के वा एस आसी पुव्वभवे ? किंणामए वा? किंगोत्ते वा ? कयरंसि वा गामंसि वा णगरंसि वा जाव सण्णिवेसंसि वा ? किं वा सोच्चा ? किं वा दच्चा ? किं वा भोच्चा? किं वा किच्चा ? किं वा समायरित्ता ? कस्स वा तहारूवस्स वा समणस्स वा, माहणस्स वा अंतिए एगमवि आरियं, धम्मियं सुवयणं सोच्चा, णिसम्म ? जं णं ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमण्णागया ? एवं खलु गोयमा ! तेणं कालेणं, तेणं समएणं इहेव जंबूदीवे दीवे, भारहे वासे, तामलित्ती णामं णयरी होत्था, वण्णओ । तत्थ णं तामलित्तीए णयरीए तामली णामं मोरियपुत्ते गाहावई होत्था- अड्ढे, दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था । तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स अण्णया कयाई पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - अत्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरिक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे, जेणाहं हिरण्णेणं वड्ढामि, सुवण्णेणं वड्ढामि, धणेणं वड्ढामि, धण्णेणं 68
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy