SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ R 3 ४ भगवई सुत्त तइया भंगा । बेइंदिय- तेइंदिय- चउरिंदियाणं पि सव्वत्थ पढम तइया भंगा । णवरं- सम्मत्ते, णाणे, आभिणिबोहियणाणे, सुयणाणे तइओ भंगो । पंचिंदियतिरिक्खजोणियाणं कण्हपक्खिए पढम - तइया भंगा । सम्मामिच्छत्ते तइय- चउत्थो भंगो । सम्मत्ते, णाणे, आभिणिबोहियणाणे, सुयणाणे, ओहिणाणे एएसु पंचसु वि पएसु बिइयविहूणा भंगा, सेसेसु चत्तारि भंगा। मणुस्साणं जहा जीवाणं, णवरं सम्मत्ते, ओहिएणाणे, आभिणिबोहियणाणे, सुयणाणे, ओहिणाणे- एएस बिइयविहूणा भंगा, सेसं तं चेव । वाणमंतरजोइसिय-वेमाणिया जहा असुरकुमारा । णामं गोयं अंतरायं च एयाणि जहा णाणावरणिज्जं ॥ सेवं भंते! सेवं भंते ! ॥ ॥ पढमो उद्देसो समत्तो ॥ छवीसइमं तं बीओ उद्देस अणंतरोववण्णए णं भंते! णेरइए पावं कम्मं किं बंधी बंधइ बंधिस्सइ, पुच्छा ? गोयमा ! अत्थेगइए बंधी बंधइ बंधिस्सइ; एवं पढम- बिइया भंगा । सलेस्से णं भंते! अणंतरोववण्णए णेरइए पावं कम्मं किं बंधी, बंधइ, बंधिस्सइ, पुच्छा? गोयमा! पढम-बिइया भंगा । एवं खलु सव्वत्थ पढम-बिइया भंगा, णवरं- सम्मामिच्छत्तं, मणजोगो, वइजोगो य ण पुच्छिज्जइ । एवं जाव थणियकुमाराणं । एगिंदियाणं सव्वत्थ पढम-बिइया भंगा । बेइंदिय - तेइंदिय- चउरिंदियाणं वयजोगो ण भण्णइ । पंचिंदिय-तिरिक्ख-जोणियाणं पि सम्मामिच्छत्तं, ओहिणाणं, विभंगणाणं, मणजोगो, वयजोगो; एयाणि पंच पयाणि ण भणति । मणुस्साणं अलेस्स- सम्मामिच्छत्त-मणपज्जव-णाणकेवलणाण- विभंगणाण - णोसण्णोवउत्त- अवेयग अकसायी मणजोग - वयजोग अजोगी एयाणि एक्कारस पयाणि ण भण्णंति । वाणमंतर-जोइसिय-वेमाणियाणं जहा णेरइयाणं तहेव ते तिण्णि ण भण्णंति । सव्वेसिं जाण साणि ठाणाणि सव्वत्थ पढम- बिइया भंगा । जहा पावे कम्मे एवं णाणा-वरणिज्जेण वि दंडओ । एवं आउयवज्जेसु जाव अंतराइए दंडओ । अणंतरोववण्णए णं भंते! णेरइए आउयं कम्मं किं बंधी, बंधइ, बंधिस्सइ, पुच्छा ? गोयमा ! बंधी, ण बंधइ, बंधिस्स । सलेस्से णं भंते ! अणंतरोववण्णए णेरइए आउयं कम्मं किं बंधी, बंधइ, बंधिस्सइ, पुच्छा ? गोयमा ! एवं चेव तइओ भंगो । एवं जाव अणागारोवउत्ते सव्वत्थ वि तइओ भंगो । एवं मणुस्सवज्जं जाव वेमाणियाणं । मणुस्साणं सव्वत्थ तइय- चउत्था भंगा, णवरं कण्हपक्खिएस तइओ भंगो, सव्वेसिं णाणत्ताइं ताइं चेव ॥ सेवं भंते! सेवं भंते ! ॥ ॥ बीओ उद्देसो समत्तो ॥ छवीसइमं सतं 599 - -
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy