SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ १० ११ आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताणं पढमबिइया, णोसण्णोवउत्ताणं चत्तारि । सवेयगाणं पढम-बिइया। एवं इत्थीवेयगा, पुरिसवेयगा, णपुंसगवेयगा वि । अवेयगाणं चत्तारि। १२ सकसायीणं चत्तारि । कोहकसायीणं पढम-बिइया भंगा । एवं माणकसाइयस्स वि, मायाकसाइयस्स वि । लोभकसाइयस्स चत्तारि भंगा । अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी, पुच्छा ? गोयमा ! अत्थेगइए बंधी ण बंधइ बंधिस्सइ, अत्थेगइए बंधी ण बंधइ ण बंधिस्स । सजोगिस्स चउभंगो, एवं मणजोगिस्स वि, वयजोगिस्स वि, कायजोगिस्स वि । अजोगिस्स चरिमो । सागारोवउत्ते चत्तारि, अणागारोवउत्ते वि चत्तारि भंगा । णेरइए णं भंते ! पावं कम्मं किं बंधी बंधइ बंधिस्सइ, पुच्छा ? गोयमा ! अत्थेगइए बंधी बंधइ बंधिस्सइ एवं पढम - बिइया भंगा | १३ १४ १५ |१६ १७ १८ भगवई सुत्त णाणीणं चत्तारि भंगा, आभिणिबोहियणाणीणं जाव मणपज्जवणाणीणं चत्तारि भंगा, केवलणाणीणं चरमो भंगो जहा अलेस्साणं । अण्णाणीणं पढम - बिइया, एवं मइअण्णाणीणं, सुयअण्णाणीणं विभंगणाणीणं वि । १९ सलेस्से णं भंते ! णेरइए पावं कम्मं किं बंधी, बंधइ, बंधिस्सइ, पुच्छा ? गोयमा! एवं चेव । एवं कण्हलेसे वि, णीललेस्से वि, काउलेस्से वि । एवं कण्हपक्खिए, सुक्क पक्खिए, सम्मदिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी; णाणी, आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी, अण्णाणी, मइअण्णाणी, सुयअण्णाणी, विभंगणाणी, आहारसण्णोवउत्ते जाव परिग्गहसण्णोवउत्ते, सवेयए, णपुंसगवेयए, सकसायी जाव लोभकसायी, सजोगी, मणजोगी, वयजोगी, कायजोगी, सागारोवउत्ते, अणागारोवउत्ते; एएसु सव्वेसु पएस पढम-बिइया भंगा भाणियव्वा । एवं असुरकुमारस्स वि वत्तव्वया भाणियव्वा णवरं तेउलेस्सा, इत्थिवेयगा पुरिस - वेयगा य अब्भहिया, णपुंसगवेयगा ण भण्णंति, सेसं तं चेव, सव्वत्थ पढमबिइया भंगा । एवं जाव थणियकुमारस्स । एवं पुढविकाइयस्स वि, आउकाइयस्स वि जाव पंचिंदियतिरिक्खजोणियस्स वि सव्वत्थ वि पढम-बिइया भंगा, णवरं जस्स जा लेस्सा, दिट्ठी, णाणं, अण्णाणं, वेदो, जोगो य अत्थितं तस्स भाणियव्वं, सेसं तहेव । मणुसस्स जच्चेव जीवपए वत्तव्वया तच्चेव णिरवसेसा भाणियव्वा । वाणमंतरस्स जहा असुरकुमारस्स । जोइसियस्स वेमाणियस्स एवं चेव, णवरंलेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं । जीवे णं भंते ! णाणावरणिज्जं कम्मं किं बंधी बंधइ बंधिस्सइ, पुच्छा ? गोयमा ! एवं जहेव पावकम्मस्स वत्तव्वया तहेव णाणावरणिज्जस्स वि भाणियव्वा, णवरं जीवपए मणुस्सपए य 597
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy