SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त छेओवट्ठावणिया णं भंते ! पुच्छा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि सिय णत्थि। जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयपत्तं । पुव्वपडिवण्णए पडुच्च सिय अत्थि, सिय पत्थि, जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं कोडिसयपुहुत्तं । परिहारविसुद्धिया जहा पुलाया । सुहुमसंपराया जहा णियंठा । अहक्खायसंजया णं भंते ! पुच्छा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय णत्थि। जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं बावट्ठसयं- अइत्तरसयं खवगाणं, चउप्पण्णं उवसामगाणं । पुव्वपडिवण्णए पडुच्च जहण्णेणं कोडि-पुहुत्तं, उक्कोसेणं वि कोडिपुहुत्तं । एएसि णं भंते ! सामाइय-छेओवट्ठावणिय-परिहार-विसुद्धिय-सुहुमसंपराय-अहक्खाय-संजयाणं कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सहम- संपरायसंजया, परिहारविसुद्धियसंजया संखेज्जगुणा, अहक्खायसंजया संखेज्जगुणा, छेओवट्ठावणियसंजया संखेज्जगुणा, सामाइयसंजया संखेज्जगुणा । पडिसेवण दोसालोयणा य, आलोयणारिहे चेव । तत्तो सामायारी, पायच्छित्ते तवे चेव || कइविहा णं भंते ! पडिसेवणा पण्णत्ता ? गोयमा ! दसविहा पडिसेवणा पण्णत्ता, तं जहा दप्पपमादणाभोगे, आउरे आवतीति य । संकिपणे सहसक्कारे, भयप्पओसा य वीमंसा ॥१॥ दस आलोयणादोसा, पण्णत्ता, तं जहा आकंपइत्ता अणुमाणइत्ता, जं दिळं बायरं च सुहमं वा । छण्णं सघाउलयं, बहुजण अव्वत्त तस्सेवी । दसहिं ठाणेहिं संपण्णे अणगारे अरिहइ अत्तदोसं आलोइत्तए, तं जहा- जाइसंपण्णे, कुलसंपण्णे, विणयसंपण्णे, णाणसंपण्णे, दंसणसंपण्णे चरित्तसंपण्णे, खते, दंते, अमायी, अपच्छाणुतावी । अट्ठहिं ठाणेहिं संपण्णे अणगारे अरिहइ आलोयणं पडिच्छित्तए, तं जहा- आयारवं, आहारवं, ववहारवं, उव्वीलए, पकुव्वए, अपरिस्सावी, णिज्जाज्जावए, अवायदंसी । दसविहा समायारी पण्णत्ता, तं जहाइच्छा मिच्छा तहक्कारो, आवस्सिया य णिसीहिया | आपुच्छणा य पडिपुच्छा, छंदणा य णिमंतणा | उवसंपया य काले, समायारी भवे दसहा || 589
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy