SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ६९ ७० ७१ ७२ भगवई सुत्त पुलाए णं भंते! देवेसु उवज्जमाणे किं इंदत्ताए उववज्जेज्जा, सामाणियत्ताए उववज्जेज्जा, तायत्तीसगत्ताए उववज्जेज्जा, लोगपालत्ताए उववज्जेज्जा, अहमिंदत्ताए वा उववज्जेज्जा ? गोयमा ! अविराहणं पडुच्च इंदत्ताए उववज्जेज्जा, सामाणियत्ताए उववज्जेज्जा, तायत्तीसगत्ताए उववज्जेज्जा, लोगपालत्ताए उववज्जेज्जा, णो अहमिंदत्ताए उववज्जेज्जा । विराहणं पडुच्च अण्णयरेसु उववज्जेज्जा । एवं बउसे वि, एवं पडिसेवणाकुसीले वि । कसायकुसीले णं भंते ! पुच्छा ? गोयमा ! अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए वा उववज्जेज्जा । विराहणं पडुच्च अण्णयरेसु उववज्जेज्जा । णियंठे णं भंते ! पुच्छा ? गोयमा ! अविराहणं पडुच्च णो इंदत्ताए उववज्जेज्जा जाव णो लोगपालत्ताए उववज्जेज्जा, अहमिंदत्ताए उववज्जेज्जा । विराहणं पडुच्च अण्णयरेसु उववज्जेज्जा | पुलायस्स णं भंते ! देवलोगेसु उववज्जमाणस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं पलिओवमपुहुत्तं, उक्कोसेणं अट्ठारस सागरोवमाई । बउसस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं पलिओवमपुहुत्तं, उक्कोसेणं बावीसं सागरोवमाइं। एवं पडिसेवणाकुसीले वि । कसायकुसीलस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं पलिओवमपुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं । णियंठस्स णं भंते ! पुच्छा ? गोयमा ! अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं। पुलागस्स णं भंते ! केवइया संजमट्ठाणा पण्णत्ता ? गोयमा ! असंखेज्जा संजमट्ठाणा पण्णत्ता। एवं जाव कसायकुसीलस्स । णियंठस्स णं भंते ! केवड्या संजमट्ठाणा पण्णत्ता ? गोयमा ! एगे अजहण्णमणुक्को - स संजमट्ठाणे । एवं सिणायस्स वि । एएसि णं भंते ! पुलाग-बउस पडिसेवणा- कसायकुसील - णियंठ-सिणायाणं संजमट्ठाणाणं कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा णियंठस्स सिणायस्स य एगे अजहण्णमणुक्कोसए संजमट्ठाणे, पुलागस्स णं संजमट्ठाणा असंखेज्जगुणा, बउसस्स संजमट्ठाणा असंखेज्जगुणा, पडिसेवणाकुसीलस्स संजमट्ठाणा असंखेज्जगुणा, कसायकुसीलस्स संजमट्ठाणा असंखेज्जगुणा । पुलागस्स णं भंते ! केवइया चरित्तपज्जवा पण्णत्ता ? गोयमा ! अणंता चरित्तपज्जवा पण्णत्ता । एवं जाव सिणायस्स । पुलाए णं भंते ! पुलागस्स सट्ठाणसण्णिगासेणं चरित्तपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए ? गोयमा ! सिय हीणे सिय तुल्ले सिय अब्भहिए । जइ हीणे अणंतभागहीणे वा असंखेज्जइभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अणंतगुणहीणे वा । अह अब्भहिए अनंतभागमब्भहिए वा असंखेज्जइभागमब्भहिए वा 574
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy