SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त साइरेगाइं णव धणुसयाइं, उक्कोसेणं वि साइरेगाइं णव धणुसयाइं। पच्छिमेसु तिसु गमएसु जहण्णेणं तिण्णि गाउयाइं, उक्कोसेण वि तिण्णि गाउयाइं । सेसं तहेव णिरवसेसं जाव संवेहो त्ति । जइ णं भंते ! संखेज्जवासाउयसण्णिमणुस्सेहिंतो उववज्जंति, पुच्छा ? गोयमा ! संखेज्जवासाउयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव णव गमगा भाणियव्वा, णवरंजोइसियठिई संवेहं च जाणेज्जा, सेसं तं चेव णिरवसेसं | || सेवं भंते ! सेवं भंते ! || ॥ तेवीसइमो उद्देसो समत्तो || चउवीसइमं सतं चउवीसइमो उद्देसो १ ३ सोहम्मगदेवा णं भंते! कओहिंतो उववज्जति- किं णेरइएहिंतो उववज्जंति, पुच्छा? गोयमा ! भेदो जहा जोइसियउद्देसए । असंखेज्ज-वासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए सोहम्मग- देवेस् उववज्जित्तए, से णं भंते ! केवइयकाल ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं पलिओवमट्टिईएसु, उक्कोसेणं तिपलिओवमट्ठिईएसु उववज्जेज्जा | ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! अवसेसं जहा जोइसिएसु उववज्जमाणस्स, णवरं- सम्मदिट्ठी वि, मिच्छादिट्ठी वि, णो सम्मामिच्छादिट्ठी। णाणी वि, अण्णाणी वि, दो णाणा दो अण्णाणा णियमा । ठिई जहण्णेणं पलिओवमं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं अणुबंधो वि । सेसं तहेव । कालादेसेणं जहण्णेणं दो पलिओवमाइं, उक्कोसेणं छप्पलिओवमाइं, जाव एवइयं कालं गइरागई करेज्जा | सो चेव जहण्णकालदिईएसु उववण्णो, एस चेव वत्तव्वया, णवरं-कालादेसेणं जहण्णेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाई, जाव एवइयं कालं गइरागई करेज्जा । सो चेव उक्कोसकालट्ठिईएस् उववण्णो, जहण्णेणं तिपलिओवमठिईएस्, उक्कोसेण वि तिपलिओवमठिईएस, एस चेव वत्तव्वया, णवरं- ठिई जहण्णेणं तिण्णि पलिओवमाइं, उक्कोसेण वि तिण्णि पलिओवमाइं । सेसं तहेव । कालादेसेणं जहण्णेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाइं, जाव एवइयं कालं गइरागई करेज्जा । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, जहण्णेणं पलिओवमट्टिईएसु, उक्कोसेण वि पलिओवमट्टिईएस, एस चेव वत्तव्वया, णवरं-ओगाहणा जहण्णेणं धणुपुहत्तं, उक्कोसेणं दो गाउयाइं । ठिई जहण्णेणं पलिओवमं, उक्कोसेण वि पलिओवमं। सेसं तहेव । कालादेसेणं जहण्णेणं दो पलिओवमाइं, उक्कोसेण वि दो पलिओवमाइं, जाव एवइयं कालं गइरागई करेज्जा । सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, आदिल्लगमगसरिसा तिण्णि गमगा णेयव्वा, णवरं- ठिई कालादेसं च जाणेज्जा | 540
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy