SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त १४ असण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदिय-तिरिक्खजोणिएसु उववज्जित्तए, से णं भंते! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्त- ठिईएसु, उक्कोसेणं पलिओवमस्स असंखेज्जइभाग-ट्ठिइएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! अवसेसं जहेव पुढविक्काइएस उववज्जमाणस्स असण्णिस्स तहेव णिरवसेसं जाव भवादेसो त्ति | कालादेसेणं जहण्णेणं दो अंतोमुत्ता, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडी-पहत्तमब्भहियं, जाव एवइयं कालं गइरागइ करेज्जा । बिइयगमए एस चेव लद्धी, णवरं-कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडिओ चउहिं अंतोमुहुत्तेहिं अब्भहिया, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, जहण्णेणं पलिओवमस्स असंखेज्जइ-भागढिईएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्टिईएसु उववज्जति । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति? गोयमा! जहा रयणप्पभाए उववज्जमाणस्स असण्णिस्स वत्तवया तहेव णिरवसेसं जाव कालादेसो त्ति, णवरं-परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा उववज्जंति, सेसं तं चेव । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, जहण्णेणं अंतोमुत्तढिईएसु, उक्कोसेणं पुव्वकोडीआउएस उववज्जंति । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा! अवसेसं जहा एयस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो त्ति । भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं । कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुत्तेहिं अब्भहियाओ । सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया, णवरं-कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं अट्ठ अंतोमुहुत्ता; जाव एवइयं कालं गइरागई करेज्जा | सो चेव उक्कोसकालटिईएसु उववण्णो जहण्णेणं पुव्वकोडिआइएसु, उक्कोसेणं वि पुव्वकोडिआउएसु उववज्जइ-एस चेव वत्तव्वया, णवरं-कालादेसेणं जाणेज्जा | सो चेव अप्पणा उक्कोसकालढिईओ जाओ सच्चेव पढमगमगवत्तव्वया, णवरं-ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडी-पुहुत्तमब्भहियं, जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएसु उववण्णो, एस चेव वत्तव्वया जहा सत्तमगमे, णवरं- कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव उक्कोसकालट्ठिई बवण्णो, जहण्णेणं पलिओवमस्स असंखेज्जइभाग, उक्कोसेणं वि पलिओवमस्स असंखेज्जइभागं | एवं जहा रयणप्पभाए उववज्जमाणस्स असण्णिस्स २१ 530
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy