SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ १९ २२ २३ २४ भगवई सुत्त पच्छिल्लएसु य तिसु गमएस जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं साइरेगं जोयणसहस्सं, मज्झिल्लएसु तिसु तहेव जहा पुढविकाइयाणं । संवेहो ठिई य जाणियव्वा। तइयगमे कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं, जाव एवइयं कालं गइरागई करेज्जा । एवं संवेहो उवजुंजिऊण भाणियव्वो । जइ णं भंते! बेइदिएहिंतो उववज्जंति किं पज्जत्त-बेइदिएहिंतो उववज्जंति, अपज्जत्तबेइंदिएहिंतो उववज्जंति ? गोयमा ! पज्जत्त - बेइदिएहिंतो वि उववज्जंति, अपज्जत्तबेइदिएहिंतो वि उववज्जंति । बेइंदिए णं भंते ! जे भविए पुढविक्काइएस उववज्जित्तए, से णं भंते ! केवइय कालठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तट्ठिईएस, उक्कोसेणं बावीसवाससहस्सट्ठिईएसु । ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति । छेवट्टसंघयणी । ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं बारस जोयणाइं। हुंडसंठिया । तिण्णि लेसाओ । सम्मदिट्ठि वि, मिच्छादिट्ठि वि, णो सम्मामिच्छादिट्ठि । दो णाणा, दो अण्णाणा नियमं णो मणजोगी, वयजोगी वि, कायजोगी वि। उवओगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया । दो इंदिया पण्णत्ता, तं जहाजिब्भिंदिए य फासिंदिए य । तिण्णि समुग्धाया । सेसं जहा पुढविक्काइयाणं, णवरं-ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । एवं अणुबंधो वि, सेसं तं चेव । भवादेसेणं जहण्णेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइं भवग्गहणाई । कालादेसेणं जहण्णेणं दो अंतोमुहुत्ताइं । उक्कोसेणं संखेज्जं कालं, जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया सव्वा । सो चेव उक्कोसकालट्ठिईएस उववण्णो एस चेव बेइंदियस्स लद्धी, णवरं भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाई । कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीइं वाससहस्साइं अडयालीसाए संवच्छरेहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, तस्स वि एस चेव वत्तव्वया तिसु वि गमएस । णवरं इमाइं सत्त णाणत्ताइं - सरीरोगाहणा जहा पुढविकाइयाणं णो सम्मदिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी । दो अण्णाणा णियमं । णो मणजोगी, णो वयजोगी, कायजोगी । ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । अज्झवसाणा अप्पसत्था । अणुबंधो ठिई। संवेहो तहेव आदिल्लेसु दोसु गमएस, तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाइं। कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीइं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं । जाव एवइयं कालं गइरागई करेज्जा | सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, एयस्स वि ओहिय-गमग-सरिसा तिण्णि गमगा भाणियव्वा । णवरं- तिसु वि गमएस ठिई जहण्णेणं बारस संवच्छराइं, उक्कोसेणं वि बारस 520
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy