SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ८ ९ |१० ११ १२ १३ १४ १५ भगवई सुत्त पलिओवमाइं । अज्झवसाणा पसत्था वि अप्पसत्था वि । अणुबंधो जहेव ठिई । कायसंवेहोभवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं साइरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं छप्पलिओवमाइं जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएसु उववण्णो- एस चेव वत्तव्वया, णवरं असुरकुमारट्ठिइं संवेहं च जज्जा | सो चेव उक्कोसकालट्ठिईएस उववण्णो जहण्णेणं तिपलिओवमट्ठिईएसु, उक्कोसेण वि तिपलिओवमट्ठिईएसु उववज्जेज्जा- एस चेव वत्तव्वया, णवरं- ठिई से जहण्णेणं तिण्णि पलिओवमाइं, उक्कोसेणं वि तिण्णि पलिओवमाई । एवं अणुबंधो वि । कालादेसेणं जहण्णेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाइं, जाव एवइयं कालं गइरागई करेज्जा | सेसं तं चेव । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्को-सेणं साइरेगपुव्वकोडीआउएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? अवसेसं तं चेव जाव भवादेसो त्ति, णवरं-ओगाहणा जहण्णेणं धणुपुहुत्तं, उक्कोसेणं साइरेगं धणुसहस्सं । ठिई जहण्णेणं साइरेगा पुव्वकोडी, उक्कोसेण वि साइरेगा पुव्वकोडी । एवं अणुबंधो वि। कालादेसेणं जहण्णेणं साइरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं साइरेगाओ दो पुव्वकोडीओ, जाव एवइयं कालं गइरागई करेज्जा | सो चेव जहण्णकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया, णवरं- असुरकुमारट्ठिई संवेहं च जाणेज्जा । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, जहण्णेणं साइरेगपुव्वकोडीआउएसु उक्कोसेण वि साइरेगपुव्वकोडी-आउएस उववज्जेजा, सेसं तं चेव, णवरं- कालादेसेणं जहण्णेणं साइगाओ दो पुव्वकोडीओ, उक्कोसेण वि साइरेगाओ दो पुव्वकोडीओ, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, सो चेव पढमगमगो भाणियव्वो, णवरं-ठिई जहण्णेणं तिण्णि पलिओवमाइं, उक्कोसेणं वि तिण्णि पलिओवमाइं । एवं अणुबंधो वि । कालादेसेणं जहण्णेणं तिण्णि पलिओवमाई दसहिं वाससहस्सेहिं अब्भहियाई, उक्कोसेणं छप्पलिओमाइं जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया, णवरं असुरकुमारट्ठिइं संवेहं च जाणिज्जा । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, जहण्णेणं तिपलिओवमाई, उक्कोसेण वि तिपलिओवमाई, एस चेव वत्तव्वया । णवरं- कालादेसेणं जहण्णेणं छप्पलिओवमाई, उक्कोसेणं वि छप्पलिओवमाइं, जाव एवइयं कालं गइरागई करेज्जा | 513
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy