SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! सेसं जहा सत्तम- गमए जाव अणुबंधो त्ति । ४९ से णं भंते ! उक्कोसकालट्ठिईयपज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए उक्कोस कालट्ठिईयरयणप्पभाए, पुणरवि जाव केवइयं कालं गइरागई करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं, जाव एवइयं कालं गइरागई करेज्जा | एवं एए ओहिया तिण्णि गमगा, जहण्णकालट्ठिईएसु तिण्णि गमगा, उक्कोसकालट्ठिईएसु तिण्णि गमगा, सव्वे ते णव गमा भवंति । जइ णं भंते ! सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति-किं संखेज्जवासाउयसण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जंति, असंखेज्जवासाउयसण्णि पंचिंदियतिरिक्खजोणिहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिएहितो उववज्जंति, णो असंखेज्जवासाउय जाव उववज्जंति । जइ संखेज्जवासाउयसण्णिपंचिंदिय तिरिक्खजोणिएहिंतो उववज्जति-किं जलयरेहितो उववज्जंति, पुच्छा ? गोयमा ! जलयरेहिंतो उववज्जंति, एवं जहा असण्णी जाव पज्जत्तएहिंतो उववज्जंति, णो अपज्जत्तएहिंतो उववज्जंति । पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए णेरइएस् उववज्जित्तए, से णं भंते! कइसु पुढविसु उववज्जेज्जा ? गोयमा ! सत्तसु पुढविसु उववज्जेज्जा, तं जहा- रयणप्पभाए जाव अहेसत्तमाए | पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविणेरइएस् उववज्जित्तए से णं भंते ! केवइयाकालट्ठिईएस् उववज्जेज्जा? गोयमा! जहण्णेणं दसवाससहस्सट्टिईएसु, उक्कोसेणं सागरोवमहिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहेव असण्णी | तेसि णं भंते ! जीवाणं सरीरगा कि संघयणी पण्णत्ता ? गोयमा! छव्विहसंघयणी पण्णत्ता, तं जहा-वइरोसभणारायसंघयणी, उसभणारायसंघयणी जाव छेवट्टसंघयणी | सरीरोगाहणा जहेव असण्णीणं। तेसि णं भंते ! जीवाणं सरीरगा किं संठिया पण्णत्ता ? गोयमा ! छव्विहसंठिया पण्णत्ता, तं जहा- समचउरंसा जाव हुंडा | तेसि णं भंते ! जीवाणं कइ लेस्साओ पण्णत्ताओ ? गोयमा ! छल्लेसाओ पण्णत्ताओ, तं जहा- कण्हलेस्सा जाव सुक्कलेसा । दिट्ठी तिविहा वि । तिण्णि णाणा तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । सेसं जहा असण्णीणं जाव अणुबंधो, णवरं- पंच समुग्घाया आदिल्लगा । वेदो तिविहो वि, अवसेसं तं चेव जाव५८ से णं भंते ! पज्जत्तसंखेज्जवासाउय सण्णि पंचिंदिय तिरिक्खजोणिए, रयणप्पभाएपुढवीए णेरइए जाव केवइयं कालं गइरागइं करेज्जा ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाइं, 505
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy