SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त गोयमा ! मूलादीया दस उद्देसगा कायव्वा वंसवग्गसरिसा, णवरं परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जंति । अवहारोगोयमा ! ते णं अणंता, समये-समये अवहीरमाणा- अवहीरमाणा अणंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं, एवइकालेणं अवहीरंति, णो चेव णं अवहरिया सिया । ठिई जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । सेसं तं चेव । तेवीसइमं सतं बीओ वग्गो : १-१० उद्देसा १ अह भंते ! लोही-णीहू-थीह-थिवगा-अस्सकण्णी-सीहकण्णी-सीउंटी-मुसंढीणं, एएसि णं जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि दस उद्देसगा जहेव आलुवग्गे | णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव || सेवं भंते ! सेवं भंते ! || तेवीसइमं सतं तइओ वग्गो : १-१० उद्देसा अह भंते ! अवक-कवक-कुहुण-कुंदुरुक्क-उव्वेहलिया-सफा-सज्जा-छत्ता-वंसाणिय- कुराणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि मूलादीया दस उद्देसगा णिरवसेसा जहा आलुवग्गो, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव || सेवं भंते ! सेवं भंते ! || तेवीसइमं सतं चउत्थो वग्गो : १-१० उद्देसा अह भंते ! पाढा-मियवालुंकि-महररसा-रायवल्लि-पउमा-मोंढरि-दंति-चंडीणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि मूलादीया दस उद्देसगा आल्यवग्गसरिसा, णवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव || सेवं भंते ! सेवं भंते ! || तेवीसइमं सतं पंचमो वग्गो : १-१० उद्देसा | अह भंते ! मासपण्णी-मुग्गपण्णी-जीवग-सरिसव-करेणुय-काओलि-खीरकाओली-भंगि-णहिकिमिरासि-भद्दमुत्थ-णंगलइ-पयुय-किण्हा पउल-पाढे-हरेणुया-लोहीणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ? 499
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy