SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त अट्ठारसमं सतं णवमो उद्देसो १ रायगिहे जाव एवं वयासी- अत्थि णं भंते ! भवियदव्वणेरड्या ? गोयमा! हंता अत्थि । से केणटेणं भंते ! एवं वुच्चइ- भवियदव्वणेरइया, भवियदव्वणेरड्या ? गोयमा! जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा णेरइएसु उववज्जित्तए से तेणडेणं गोयमा ! एवं वुच्चइ- भविय दव्वणेरइया भविय दव्वणेरइया । एवं जाव थणियकुमाराणं । अत्थि णं भंते ! भवियदव्वपुढविकाइया ? हंता अत्थि | से केणद्वेणं भंते! एवं वुच्चइ ? गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएसु उववज्जित्तए से तेणटेणं गोयमा! एवं वुच्चइ । आउक्काइय-वणस्सइकाइयाणं एवं चेव । तेउ-वाऊ-बेइंदिय-तेइंदिय-चरिंदियाण य जे भविए तिरिक्खजोणिए वा मणस्से वा । पंचिंदियतिरिक्खजोणियाणं जे भविए णेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा । एवं मणुस्सा वि | वाणमंतर-जोइसिय-वेमाणियाणं जहा णेरइया । भवियदव्वणेरइयस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । भवियदव्वअसुरकुमारस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं जाव थणियकुमारस्स | भवियदव्वपुढविकाइयस्स णं, पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं साइरेगाइं दो सागरोवमाइं । एवं आउक्काइयस्स वि। तेउ-वाऊ जहा णेरइयस्स । वणस्सइकाइयस्स जहा पुढविकाइयस्स। बेइंदियस्स तेइंदियस्स चरिंदियस्स जहा णेरइयस्स | पंचिंदियतिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं । एवं मणुस्सस्स वि | वाणमंतर-जोइसिय-वेमाणियस्स जहा असुरकुमारस्स | सेवं भंते ! सेवं भंते ! || || णवमो उद्देसो समत्ता || अट्ठारसमं सतं दसमो उद्देसो Lan रायगिहे जाव एवं वयासी- अणगारे णं भंते ! भावियप्पा असिधारं खुरधारं वा ओगाहेज्जा ? गोयमा ! हंता ओगाहेज्जा । से णं भंते ! तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? 456
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy