SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ १५ १६ १७ १९ २० १८ सागारोवउत्ता अणागारोवउत्ता एगत्तपुहुत्तेणं जहा अणाहारए । सवेदगो जाव णपुंसगवेदगो एगत्तपुहुत्तेणं जहा आहारए, णवरं जस्स जो वेदो अत्थि । अवेदओ एगत्तपुहुत्तेणं तिसु वि पदेसु जहा अकसायी ॥ २१ २२ २३ २४ २५ २६ भगवई सुत्त सकसायी कोहकसायी जाव लोभकसायी एए एगत्तपुहुत्तेणं जहा आहारए । अकसायी जीवे सिय पढमे सिय अपढमे, एवं मणुस्से वि । सिद्धे पढमे, णो अपढमे; पुहुत्तेणं जीवा, मणुस्सा पढमा वि अपढमा वि । सिद्धा पढमा णो अपढमा । २७ णाणी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी । आभिणिबोहियणाणी जाव मणपज्जवणाणी एगत्तपुहुत्तेणं एवं चेव, णवरं जस्स जं अत्थि । केवलणाणी जीवे मणुस्से सिद्धे य एगत्तपुहुत्तेणं पढमा, णो अपढमा । अण्णाणी, मइअण्णाणी, सुयअण्णाणी, विभंगणाणी एगत्तपुहुत्तेणं जहा आहारए । सजोगी, मणजोगी, वयजोगी, कायजोगी एगत्तपुहुत्तेणं जहा आहारए, णवरं जस्स जो जोगो अत्थि। अजोगी जीव-मणुस्स-सिद्धा एगत्तपुहुत्तेणं पढमा, णो अपढमा । ससरीरी जहा आहारए, एवं जाव कम्मगसरीरी, जस्स जं अत्थि सरीरं, णवरं आहारगसरीरी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी । असरीरी जीवो सिद्धो एगत्तपुहुत्तेणं पढमो णो अपढो । पंचहिं पज्जत्तीहिं पंचहिं अपज्जत्तीहिं एगत्तपुहुत्तेणं जहा आहारए, णवरं जस्स जा अत्थि जाव वेमाणिया णो पढमा, अपढमा । इमा लक्खण-गाहा जो जेणं पत्तपुव्वो भावो, सो तेण अपढमओ होइ । सेसेसु होई पढमो, अपत्तपुव्वेसु भावेसु ॥ जीवे णं भंते! जीवभावेणं किं चरिमे अचरिमे ? गोयमा ! णो चरिमे, अचरिमे । रइए णं भंते ! णेरइयभावेणं, पुच्छा ? गोयमा ! सिय चरिमे, सिय अचरिमे । एवं जाव मणि | सिद्धे जहा जीवे । जीवा णं पुच्छा ? गोयमा ! णो चरिमा, अचिरमा । णेरइया चरिमा वि अचरिमा वि, एवं जाव वेमाणिया । सिद्धा जहा जीवा । आहारए सव्वत्थ एगत्तेणं सिय चरिमे, सिय अचरिमे, पुहुत्तेणं चरिमा विचमा । अणाहारओ जीवो सिद्धो य एगत्तेण वि पुहुत्तेण वि णो चरिमे, अचरिमे । सेट्ठाणेसु एगत्तपुहुत्तेणं जहा आहारओ । भवसिद्धीओ जीवपए एगत्तपुहुत्तेणं चरिमे णो अचरिमे, सेसट्ठाणेसु जहा ओ अभवसिद्धिओ सव्वत्थ एगत्तपुहुत्तेणं णो चरिमे, अचरिमे । णोभवसिद्धीय-णोअभवसिद्धीय जीवा सिद्धा य एगत्तपुहुत्तेणं जहा अभवसिद्धीओ I सणी जहा आहारओ, एवं असण्णी वि । णोसण्णी - णोअसण्णी जीवपए सिद्धपए य अचरिमे, मणुस्सपए चरिमे एगत्तपुहुत्तेणं । 439
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy