SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त घुढे । तं धण्णे, कयत्थे, कयपुण्णे, कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स, विजयस्स गाहावइस्स | १२ | तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म समुप्पण्णसंसए समुप्पण्णकोउहल्ले जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता पासइविजयस्स गाहावइस्स गिहंसि वसुहारं वुटुं, दसवण्णं कुसुमं णिवडियं, ममं च णं विजयस्स गाहावइस्स गिहाओ पडिणिक्खममाणं पासइ, पासित्ता हट्ठ-तुढे जेणेव मम अंतिए तेणेव उवागच्छइ, उवागच्छित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता ममं वंदइ णमंसइ, वंदित्ता णमंसित्ता ममं एवं वयासी- तुब्भे णं भंते! ममं धम्मायरिया, अहं णं तुब्भं धम्मंतेवासी । तएणं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमद्वं णो आढामि, णो परिजाणामि, तुसिणीए संचिट्ठामि । तएणं अहं गोयमा ! रायगिहाओ णयराओ पडिणिक्खमामि, पडिणिक्खमित्ता णालंदं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला, तेणेव उवागच्छामि, उवागच्छित्ता दोच्चं मासखमणं उवसंपज्जित्ता णं विहरामि | तएणं अहं गोयमा ! दोच्चं मासक्खमणपारणगंसि तंत्वायसालाओ पडिणिक्खमामि, पडिणिक्खमित्ता णालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे णयरे जाव अडमाणे आणंदस्स गाहावइस्स गिहं अणुप्पविढे । तएणं से आणंदे गाहावई ममं एज्जमाणं पासइ, एवं जहेव विजयस्स, णवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामि त्ति तुट्टे, सेसं तं चेव जाव तच्चं मासक्खमणं उवसंपज्जित्ता णं विहरामि । तएणं अहं गोयमा ! तच्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिणिक्खमामि, पडिणिक्खमित्ता तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविढे । तएणं से सुणंदे गाहावई एवं जहेव विजय गाहावई, णवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेइ, सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ता णं विहरामि । तीसे णं णालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए णामं सण्णिवेसे होत्था, सण्णिवेस वण्णओ । तत्थ णं कोल्लाए सण्णिवेसे बहले णामं माहणे परिवसइ । अड्ढे जाव अपरिभूए, रिउव्वेय जाव सुपरिणिट्ठिए यावि होत्था । तएणं से बहले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलेणं महघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था । तएणं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिणिक्खमामि, पडिणिक्खमित्ता णालंदं बाहिरियं मज्झंमज्झेणं णिग्गच्छामि, णिग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे तेणेव उवागच्छामि, उवागच्छित्ता कोल्लाए सण्णिवेसे उच्चणीय जाव अडमाणस्स बहुलस्स माहणस्स गिहं अणुप्पविढे | तएणं से बहले माहणे ममं एज्जमाणं तहेव जाव ममं विउलेणं महङ्घयसंजुत्तेणं परमण्णेणं पडिलाभिस्सामि त्ति तुट्टे | सेसं जहा विजयस्स, जाव बहुले माहणे, बहुले माहणे । १६ तएणं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे णयरे सब्भितरबाहिरियाए ममं सव्वओ समंता मग्गण गवसणं करेइ, ममं कत्थवि सुई वा खुइं वा पवित्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छइ, उवागच्छित्ता साडियाओ य 386
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy