SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त तएणं सावत्थीए णयरीए सिंघाडग जाव पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव एवं परूवेइ- एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरड़, से कहमेयं मण्णे एवं ? ते काणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तेणं जाव छट्ठे-छट्टेणं एवं जहा बितियसए णियंठुद्देसए जाव अडमाणे बहुजणसद्दं णिसामेइ, बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ- एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ, से कहमेयं मण्णे एवं ? तएणं भगवं गोयमे बहुजणस्स अंतियं एयमट्ठे सोच्चा णिसम्म जायसड्ढे जाव भत्तपाणं पडिदंसेइ, जाव पज्जुवासमाणे एवं वयासी- एवं खलु अहं भंते! छछद्वेणं तं चेव जाव जिणसद्दं पगासेमाणे विहरइ; से कहमेयं भंते ! एवं ? तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपरियाणियं परिकहियं । गोयमा ! त्ति समणे भगवं महावीरे भगवं गोयमं एवं वयासी- जण्णं गोयमा! से बहुजणे अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ- एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ' तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमिएवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलिणामं मंखे पिया होत्था। तस्स णं मंखलिस्स मंखस्स भद्दाणामं भारिया होत्था, सकुमाल पाणिपाया जाव पडिरूवा । तएणं सा भद्दा भारिया अण्णया कयाइ गुव्विणी यावि होत्था । तेणं कालेणं तेणं समएणं सरवणे णामं सण्णिवेसे होत्था । रिद्ध-त्थिमिय- समिद्धा जाव सण्णिभप्पगासे, पासाईए जाव पडिरूवे । तत्थ णं सरवणे सण्णिवेसे गोबहुले णामं माहणे परिवसइ, अड्ढे जाव अपरिभूए, रिउव्वेद जाव सुपरिणिट्ठिए यावि होत्था । तस्स णं गोबहुलस्स, माहणस्स गोसाला यावि होत्था । तएण से मंखली मंखे अण्णया कयाइ भद्दाए भारियाए गुव्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सरवणे सण्णिवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव उवागच्छइ, उवागच्छित्ता गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडणिक्खेवं करेइ, करेत्ता सरवणे सण्णिवेसे उच्च णीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओ समंता मग्गण - गवेसणं करेइ । वसहीए सव्वओ समंता मग्गण-गवेसणं करेमाणे अण्णत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए । तएणं सा भद्दाभारिया णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणं- राइंदियाणं वीइक्कंताणं सुकुमाल जाव पडिरूवगं दारगं पयाया । तणं तस्स दारगस्स अम्मापियरो जाव एक्कारसमे दिवसे वीइक्कंते बारसाहे दिवसे अयमेयारूवं गोणं गुणणिप्फण्णं णामधेज्जं करेंति- जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स णामधेज्जं गोसाले गोसाले त्ति । तणं तस्स दारगस्स अम्मापियरो णामधेज्जं करेंति 'गोसाले' त्ति । तएणं से गोसाले दार 384
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy