SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ १ 2 भगवई सुत्त तेरसमं सतं अमो उद्देसो कइ णं भंते! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ । एवं बंधट्ठिइउद्देसो भाणियव्वो णिरवसेसो जहा पण्णवणा || सेवं भंते! सेवं भंते ! ॥ ॥ अमो उद्देसो समत्तो ॥ तेरसमं सतं णमो उद्देसो रायगिहे जाव एवं वयासी - से जहाणामए केइ पुरिसे केयाघडियं गहाय गच्छेज्जा; एवामेव अणगारे वि भावियप्पा केयाघडियाकिच्चहत्थगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा । अणगारे णं भंते ! भावियप्पा केवइयाइं पभू केयाघडियाकिच्चहत्थगयाइं रूवाइं विउव्वित्तए ? गोयमा ! से जहाणामए जुवई जुवाणे हत्थेणं हत्थे, एवं जहा तइयसए पंचमुद्देस जाव णो चेव णं संपत्तीए विउव्विंसु वा विउव्वंति वा विउव्विस्संति वा । से जहाणामए केइ पुरिसे हिरण्णपेलं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेलहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा । एवं जहा केयाघडियं आलावगो तहा हिरण्णपेलंपि णिरवसेसं जाव णो चेव णं संपत्तीए विउव्विसुं वा विउव्वंति वा विउव्विसंति वा । एवं सुवण्णपेलं, रयणपेलं, वइरपेलं, वत्थपेलं, आभरणपेलं, वियलकडं, सुंबकडं, चम्मकडं, कंबलकडं, एवं अयभारं, तंबभारं, तउयभारं, सीसगभारं हिरण्णभारं सुवण्णभारं वइरभारं । 8 से जहाणामए वग्गुली सिया, दो वि पाए उल्लंबिया उल्लंबिया उड्ढंपाया अहोसिरा चिट्ठेज्जा; एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं चिट्ठेज्जा ? हंता गोयमा ! चिट्ठेज्जा । एवं जाव णो चेव णं संपत्तीए । एवं जण्णोवइय-वत्तव्वया णिरवसेसा भाणियव्वा जहा तइयसए पंचमुद्देसए । से जहाणामए जलोया सिया, उदगंसि कायं उव्विहिया उव्विहिया गच्छेज्जा; एवामेव अणगारे वि भावियप्पा जलोयाकिच्चगएणं अप्पाणेणं जाव गच्छेज्जा ? हंता गोयमा ! गच्छेज्जा ! एवं जाव णो चेव णं संपत्तीए जाव विउव्विस्संति वा । से जहाणामए बीयंबीयगसउणे सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे वि भावियप्पा बीयंबीयगसउण किच्चगएणं अप्पाणेणं जाव गच्छेज्जा ? हंता गोयमा ! गच्छेज्जा ! सेसं तं चेव जाव णो चेवणं संपत्तीए जाव विउव्विस्संति? 364
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy