SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त से केणटेणं भंते ! एवं वुच्चइ- धम्मदेवा, धम्मदेवा ? गोयमा ! जे इमे अणगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी, से तेणटेणं जाव धम्मदेवा, धम्मदेवा । से केणतुणं भंते ! एवं वुच्चइ- देवाहिदेवा, देवाहिदेवा ? गोयमा ! जे इमे अरिहंता भगवंतो उप्पण्णणाण-दंसणधरा जाव सव्वदरिसी, से तेणटेणं जाव देवाहिदेवा, देवाहिदेवा । से केणटेणं भंते ! एवं वुच्चइ- भावदेवा, भावदेवा ? गोयमा ! जे इमे भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा देवगइणामगोयाई कम्माइं वेदेति, से तेणद्वेणं जाव भावदेवा, भावदेवा । भवियदव्वदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहिंतो उववज्जंति, तिरिक्ख-मणुस्सदेवेहिंतो उववज्जति ? गोयमा ! णेरएहिंतो उववज्जंति, तिरिक्ख मणुस्स देवेहिंतो वि उववज्जति, भेओ जहा वक्कंतीए सव्वेसु उववाएयव्वा जाव अणुत्तरोववाइय त्ति, णवरं असंखेज्जवासाउयअकम्मभूमग-अंतरदीवग-सव्वदृसिद्धवज्जं जाव अपराजिय-देवेहिंतो वि उववज्जंति, णो सव्वट्ठसिद्धदेवेहिंतो उववज्जंति । णरदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहितो, पुच्छा ? गोयमा ! णेरइएहिंतो उववज्जति, णो तिरिक्खजोणिएहितो, णो मणुस्सेहिंतो, देवेहितो वि उववज्जंति । जइ णेरइएहिंतो उववज्जंति किं रयणप्पभापुढविणेरइएहितो उववज्जंति जाव अहेसत्तमपुढविणेरइएहितो उववज्जंति ? गोयमा ! रयणप्पभापुढविणेरइएहिंतो उववज्जंति, णो सक्करप्पभापुढवि णेरइएहिंतो जाव णो अहेसत्तमपुढविणेरइएहिंतो उववज्जंति । जइ देवेहिंतो उववज्जति किं भवणवासिदेवेहिंतो उववज्जंति, वाणमंतर- जोइसियवेमाणियदेवेहिंतो उववज्जंति ? गोयमा ! भवणवासिदेवेहितो वि उववज्जंति, वाणमंतर देवेहिंतो वि, एवं सव्वदेवेस् उववाएयव्वा, वक्कंतिभेएणं जाव सव्वट्ठसिद्धत्ति । धम्मदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहितो उववज्जंति, पुच्छा ? गोयमा! वक्कंतिभेएणं सव्वेसु उववाएयव्वा जाव सव्वट्ठसिद्ध त्ति । णवरं तमा-अहेसत्तमाएतेउ- वाउ-असंखिज्ज-वासाउय-अकम्मभूमग-अंतरदीवग-वज्जेसु । । देवाहिदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहिंतो उववज्जंति, पुच्छा ? गोयमा! णेरइएहिंतो उववज्जंति, णो तिरिक्खजोणिएहितो, णो मणुस्सेहितो, देवेहितो वि उववज्जति। 334
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy