SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ |१६ १७ |१८ |१९ २० भगवई सुत्त अज्जो ! त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी- मा णं अज्जो ! तुब्भे संख समणोवासयं हीलह, णिंदह, खिंसह, गरहह, अवमण्णह, संखे णं समणोवासए पियधम्मे चेव, दढधम्मे चेव, सुदक्खुजागरियं जागरिए । भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीविहाणं भंते! जागरिया पण्णत्ता ? गोयमा! तिविहा जागरिया पण्णत्ता, तं जहा- बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया | से केणट्टेणं भंते ! एवं वुच्चइ तिविहा जागरिया पण्णत्ता, तं जहा- बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया ? गोयमा ! जे इमे अरिहंतो भगवंतो उप्पण्ण णाणदंसणधरा जहा खंदए जाव सव्वण्णू सव्वदरिसी, एए णं बुद्धा बुद्ध जागरियं जागरंति । जे इमे अणगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तबंभयारी एए णं अबुद्धा अबुद्धजागरियं जागरंति । जे इमे समणोवासगा अभिगयजीवाजीवा जाव अहापरिग्गहेहिं तवोकम्मेहिं अप्पाणं भावेाणा विहरंति, एए णं सुदक्खुजागरियं जागरंति, से तेणट्ठेणं गोयमा ! एवं वुच्चइ- तिविहा जागरिया जाव सुदक्खुजागरिया | तणं से संखे समणोवासए समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- कोहवसट्टे णं भंते ! जीवे किं बंधइ, किं पगरेइ, किं चिणाइ, किं उवचिणाइ ? संखा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिल-बंधण- बद्धाओ एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरियट्टा । माणवसट्टे वि एवं चेव, एवं मायावसट्टे वि, एवं लोभवसट्टे वि जाव अणुपरियट्टा । तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा णिसम्म भीया तत्था तसिया संसारभउव्विग्गा समणं भगवं महावीरं वंदंति, णमंसंति, वंदित्ता णमंसित्ता जेणेव संखे समणोवासए तेणेव उवागच्छंति उवागच्छित्ता संखं समणोवासयं वंदंति णमंसंति, वंदित्ता णमंसित्ता एयमट्ठे सम्मं विणएणं भुज्जो भुज्जो खामेंति । तएणं ते समणोवासगा सेसं जहा आलभियाए जाव पडिगया । भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीपभू णं भंते ! संखे समणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए ? गोयमा ! णो इणट्ठे समट्ठे । एवं जहा इसिभद्दपुत्तस्स जाव सव्व दुक्खाणं अंतं काहे । ॥ सेवं भंते! सेवं भंते ! ॥ ॥ पढमो उद्देसो समत्तो ॥ 312
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy