SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त तएणं से संखे समणोवासए ते समणोवासए एवं वयासी- तुज्झे णं देवाणुप्पिया! विउलं असणं पाणं खाइमं साइमं उवक्खडावेह, तएणं अम्हे तं विपुलं असणं पाणं खाइमं साइम आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो | तएणं ते समणोवासगा संखस्स समणोवासगस्स एयमहूं विणएणं पडिसुणेति। तएणं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झत्थिए जाव समु- प्पज्जित्था- णो सेयं तं विउलं असणं जाव साइमं आसाएमाणस्स विसाए माणस्स परिभाएमाणस्स परिभुजेमाणस्स पक्खियं पोसहं पडिजागर-माणस्स विहरित्तएसेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणि - सुवण्णस्स ववगय-माला-वण्णग-विलेवणस्स णिक्खित्तसत्थ- मुसलस्स एगस्स अबिइयस्स दब्भसंथारो-वगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए त्ति कट्ट एवं संपेहेइ, संपेहेत्ता जेणेव सावत्थी णयरी, जेणेव सए गिहे, जेणेव उप्पला समणोवासिया तेणेव उवागच्छइ, उवागच्छित्ता उप्पलं समणोवासियं आपुच्छइ, आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुपविस्सइ, अणुपविस्सित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता दब्भसंथारगं संथरइ, संथरित्ता दब्भसंथारगं दूहइ, दुरुहित्ता पोसहसालाए पोसहिए बभयारा जाव पक्खियं पोसहं पडिजागरमाणे विहरइ । तएणं ते समणोवासगा जेणेव सावत्थी णयरी जेणेव साइं साइं गिहाइं, तेणेव उवागच्छंति, उवागच्छित्ता विपुलं असणं पाणं खाइमं साइमं उवक्खडावेंति, उवक्खडावित्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! अम्हेहिं से विउले असण-पाण-खाइमसाइमे उवक्खडाविए, संखे य णं समणोवासए णो हव्व- मागच्छइ, तं सेयं खलु देवाणुप्पिया! अम्हं संखं समणोवासगं सद्दावेत्तए । तएणं से पोक्खली समणोवासए ते समणोवासए एवं वयासी-अच्छह णं तुब्भे देवाणुप्पिया! सुण्णिव्वुया वीसत्था, अहं णं संखं समणोवासगं सद्दावेमि, त्ति कट्ट तेसिं समणोवासगाणं अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता सावत्थीए णयरीए मज्झं-मज्झेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उवागच्छइ, उवा-गच्छित्ता संखस्स समणोवासगस्स गिहं अणुपविढे । तएणं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एज्जमाणं पासइ, पासित्ता हट्ठ-तुट्ठा आसणाओ अब्भुढेइ अब्भुतुत्ता सत्तह पयाइं अणुगच्छइ, अणुगच्छित्ता पोक्खलिं समणोवासगं वंदइ णमंसइ, वंदित्ता णमंसित्ता आसणेणं उवणिमंतेइ, उवणिमंतेत्ता एवं वयासी- संदिसउ णं देवाणुप्पिया ! किमागम- णप्पओयणं ? तएणं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी-कहिं णं देवाणुप्पिए ! संखे समणोवासए ? तएणं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव पक्खियं पोसहं पडिजागरमाणे विहरइ । 310
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy