SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ४१ ४२ ४३ ~ भगवई सुत्त जाव तणं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ, अहिज्जित्ता बहूहिं चउत्थ जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुण्णाइं दुवालसवासाइं सामण्णपरियागं पाउणइ, मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढं चंदि - सूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववण्णे । तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइं ठिई पण्णत्ता, तत्थणं महब्बलस्स वि देवस्स दस सागरोवमाइं ठिई पण्णत्ता । से णं तुमं सुदंसणा ! बंभलोए कप्पे दस सागरोवमाइं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्ता ताओ चेव देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव वाणियग्गामे णयरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाए । तएणं तुमे सुदंसणा ! उम्मुक्कबालभावेणं विण्णायपरिणयमेत्तेणं जोव्वणगम-णुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपण्णत्ते धम्मे णिसंते, से वि य धम्मे तुब्भे इच्छिए, पडिच्छिए, अभिरूइए; तं सुट्टु णं तुमं सुदंसणा ! इयाणिं पकरेसि। से तेणट्ठेणं सुदंसणा ! एवं वुच्चइ-अत्थि णं एएसिं पलिओवम-सागरोवमाणं खएड् वा अवचएइ वा । तएणं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा णिसम्म सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं, तयावरणिज्जाणं कम्माणं खओवसमेणं, ईहा-पोह-मग्गण-गवेसणं करेमाणस्स सण्णीपुव्वजाईसरणे समुप्पण्णे, मट्ठे सम्मं अभिसमेइ । तणं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसड्ढसंवेगे आणंदंसुपुण्णणयणे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- एवमेयं भंते ! से जहेयं तुब्भे वयह जाव उत्तरपुरच्छिमं दिसिभागं अवक्कमइ, सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, णवरं चोद्दस पुव्वाइं अहिज्झइ, बहुपडिपुण्णाई दुवालसवासाइं सामण्णपरियागं पाउणइ, सेसं तं चेव । सेवं भंते! सेवं भंते ! ॥ || एक्कारसमो उद्देसो समत्तो ॥ बारसमो उद्देसो तेणं कालेणं तेणं समएणं आलभिया णामं णयरी होत्था, वण्णओ । संखवणे चेइए, वण्णओ। तत्थ णं आलभियाए णयरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति- अड्ढा जाव बहुजणस्स अपरिभूया; अभिगयजीवा जीवा जाव अहापरि-ग्गहेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । तणं तेसिं समणोवासयाणं अण्णया कयाइ एगयओ सहियाणं समुवागयाणं सण्णिविट्ठाणं सण्णिसण्णाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था देवलोएसु णं अज्जो ! देवाणं केवइयं कालं ठिई पण्णत्ता ? 306
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy