SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त बलेणं रण्णा वंदिय-पूइअ-सक्कारिया-संमाणिया समाणा पत्तेयं पत्तेयं पुव्वण्णत्थेसु भद्दासणेसु णिसीयंति । तएणं से बले राया पभावइं देवीं जवणियंतरियं ठावेइ, ठावेत्ता पुप्फ- फलपडि- पुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी- एवं खलु देवाणुप्पिया! पभावई देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धा । तण्णं देवाणुप्पिया! एयस्स ओरालस्स जाव के मण्णे कल्लाणे फलवित्ति-विसेसे भविस्सइ? तएणं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतियं एयमढे सोच्चा णिसम्म हहतुट्ठा तं सुविणं ओगिण्हंति, ओगिण्हित्ता ईहं अणुप्पविसंति, अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति, करेत्ता अण्णमण्णेणं सद्धिं संचालेंति, संचालित्ता तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो पुरओ सुविणसत्थाई उच्चारेमाणाउच्चारेमाणा एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरि सव्वसुविणा दिवा । तत्थणं देवाणुप्पिया! तित्थयरमायरो वा चक्कवट्टिमायरो वा तित्थयरंसि वा चक्कवट्टिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुझंति। तं जहागय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभ । पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबुज्झंति । बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अण्णयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झंति । मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं णं चउदसण्हं महासुविणाणं अण्णयरं एगं महासुविणं पासित्ता णं पडिबुज्झंति । इमे य णं देवाणुप्पिया! पभावईए देवीए एगे महासुविणे दिहे, तं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे जाव आरोग्गतुट्ठि-दीहाउ-कल्लाण-मंगल्लकारए णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिहे, अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! रज्जलाभो देवाणुप्पिया! एवं खलु देवाणुप्पिया ! पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइक्कंताणं तुम्हें कुलकेउं जाव देवकुमार-समप्पभं दारगं पयाहिइ । से वि य णं दारए उम्मुक्कबालभावे जाव रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा। तं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे जाव मंगल्लकारए णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे । तएणं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमढे सोच्चा णिस्सम हहतुट्ठ करयल जाव कट्ट ते सुविणलक्खणपाढगे एवं वयासी-एवमेयं देवाणुप्पिया! जाव से जहेयं तुब्भे वयह त्ति कट्ट तं सुविणं सम्म पडिच्छइ, पडिच्छित्ता सुविणलक्खणपाढए विउलेणं असण-पाणखाइम-साइम-पप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेड सम्माणेड, सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलयइ, दलयित्ता पडिविसज्जेइ, पडिविसज्जेत्ता सीहासणाओ 301
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy