SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमढे सोच्चा णिसम्म संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुससमावण्णे जाए यावि होत्था । तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स जाव कलुससमावण्णस्स से विभंगे अण्णाणे खिप्पामेव परिवडिए । तएणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु समणे भगवं महावीरे आइगरे तित्थयरे जाव सव्वण्णू सव्वदरिसी आगास- गएणं चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवं जाव विहरइ । तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स एवं जहा उववाइए जाव गहणयाए। तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जुवासामि, एयं णे इहभवे य परभवे य जाव भविस्सइ त्ति कट्ट एवं संपेहेइ, संपेहित्ता जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता तावसावसहं अणुप्पविसइ, अणुप्पविसित्ता सुबहुं लोही-लोहकडाह जाव किढिणसंकाइयगं च गेण्हइ, गेण्हित्ता तावसावसहाओ पडिणिक्खमइ, पडिणिक्खमित्ता परिवडियविब्भंगे हत्थिणाउरं जयरं मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ णमंसइ, वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे जाव पंजलिउडे पज्जुवासइ । तएणं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महइमहालियाए परिसाए धम्म परिकहेइ जाव आणाए आराहए भवइ । तएणं से सिवे रायरिसी समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा णिसम्म जहा खंदओ जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, अवक्कमित्ता सुबह लोही लोहकडाह जाव किढिणसंकाइयगं एगंते एडेइ, एडेत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं जहेव उसभदत्ते तहेव पव्वइओ, तहेव इक्कारस अंगाई अहिज्जइ, तहेव सव्वं जाव सव्वदुक्खप्पहीणे। भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीजीवा णं भंते ! सिज्झमाणा कयरम्मि संघयणे सिज्झंति ? गोयमा! वइरोसभणारायसंघयणे सिज्झंति । एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा | एवं सिद्धिगंडिया णिरवसेसा भाणियव्वा, जाव अव्वाबाहं सोक्खं अणुहोति सासयं सिद्धा || सेवं भंते! सेवं भंते! || || णवमो उद्देसो समत्तो || दसमो उद्देसो रायगिहे जाव एवं वयासी- कइविहे णं भंते ! लोए पण्णत्ते ? गोयमा ! चउव्विहे लोए पण्णत्ते, तंजहा- दव्वलोए खेत्तलोए काललोए भावलोए । 292
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy