SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [2] ४ भगवई सुत्त चउत्थो उद्देशो तेणं कालेणं तेणं समएणं वाणियग्गामे णयरे होत्था, वण्णओ । दूइपलासए चेइए । साम समोसढे जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई णामं अणगारे जाव अप्पाणं भावेमाणे विहरइ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सामहत्थी णामं अणगारे पगइभद्दए, जहा रोहे जाव अप्पाणं भावेमाणे विहरइ । तएणं से सामहत्थी अणगारे जायसड्ढे जाव उट्ठाए उट्ठेइ, उट्ठित्ता जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वयासी अत्थि णं भंते ! चमरस असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा ? सामहत्थी ! हंता, अत्थि । से केणट्ठेणं भंते ! एवं वुच्चइ - चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा, तायत्तीसगा देवा ? एवं खलु सामहत्थी ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे काकंदी णामं णयरी होत्था, वण्णओ । तत्थ णं काकंदीए णयरीए तायत्तीसं सहाया गाहावई समणोवासया परिवसंति- अड्ढा जाव बहुजणस्स अपरिभूया; अभिगयजीवाजीवा, उवलद्धपुणपावा विहरति । तएणं ते तायत्तीसं सहाया गाहावई समणोवासया पुव्विं उग्गा उग्गविहारी, संविग्गा, संविग्गविहारी भवित्ता, तओ पच्छा पासत्था, पासत्थविहारी, ओसण्णा, ओसण्णविहारी, कुसीला, कुसीलविहारी, अहाच्छंदा, अहाच्छंदविहारी, बहूइं वासाइं समणोवासगपरियागं पाउणंति पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेंति, झूसित्ता तीसं भत्ताइं अणसणाइं छेदेंति, छेदित्ता तस्स ठाणस्स अणालोइय- अपडिक्कंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुर- कुमाररण्णो तायत्तीसग देवत्ताए उववण्णा । जप्पभिड़ं च णं भंते ते काकंदगा तायत्तीसं सहाया गाहावई समणोवासगा चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगदेवत्ताए उववण्णा तप्पभिडं च णं भंते ! एवं वच्चइचमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा, तायत्तीसगा देवा ? तणं भगवं गोयमे सामहत्थिणा अणगारेणं वुत्ते समाणे संकिए, कंखिए, वितिगिच्छए; उट्ठाए उट्ठेइ, उट्ठाए उट्ठित्ता सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता, णमंसित्ता एवं वयासी अत्थि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा ? गोयमा ! हंता अत्थि । से केणट्ठेणं भंते ! एवं वुच्चइ - एवं तं चैव सव्वं भाणियव्वं जाव तप्पभिड़ं च णं भंते ! एवं वुच्चइ- चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा, तायत्तीसगा देवा ? 275
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy