SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ५४ ५५ ५६ ५७ ५८ ५९ भगवई सुत्त अक्खए अव्वए अवट्ठिए णिच्चे, असासए लोए जमाली ! जं ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, उस्सप्पिणी भवित्ता ओसप्पिणी भवइ । सासए जीवे जमाली ! जं ण कयाइ णासी जाव णिच्चे। असासए जीवे जमाली! जं णं णेरइए भवित्ता तिरिक्खजोणिए भवइ तिरिक्खजोि भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ । तणं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवं आइक्ख माणस्स जाव एवं परूवेमाणस्स एयं अट्ठ णो सद्दहइ, णो पत्तियइ, णो रोएइ एयमट्ठे असद्दहमाणे, अपत्तियमाणे, अरोएमाणे दोच्चं पि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे, वुप्पाएमाणे बहूइं वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, झूसित्ता तीसं भत्ताइं अणसणाए छेदेइ, छेदित्ता अणालोइय- अपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिइएसु देवकिव्वि- सिएस देवेस देवकिव्विसियत्ताए उववण्णे । तस्स ठाणस्स तणं भगवं गोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमाली णामं अणगारे, से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववण्णे ? गोयमा ! इति समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली णामं अणगारे से णं तया मम एवं आइक्खमाणस्स जाव परूवेमण्णस्स एयं अट्ठे णो सद्दहइ जाव एयं अट्ठे अरोएमाणे दोच्चं पि ममं अंतियाओ आयाए अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भाणाहिं तं चेव जाव देवकिव्विसियत्ताए उववण्णे। कइविहा णं भंते! देवकिव्विसिया पण्णत्ता ? गोयमा ! तिविहा देवकिव्विसिया पण्णत्ता, तं जहातिसागरोवमट्ठिईया, तेरससागरोवमट्ठिईया | तिपलि ओवम- ट्ठिईया, कहिं णं भंते ! तिपलिओवमट्ठिईया देवकिव्विसिया परिवसंति ? गोयमा ! उप्पिं जोइसियाणं, हिट्ठि सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलि-ओवमट्ठिया देवकिव्विसिया परिवसंति । कहिं णं भंते ! तिसागरोवमट्ठिईया देवकिव्विसिया परिवसंति ? गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं, हिट्ठि सणकुमारमाहिंदेसु कप्पेसु एत्थ णं तिसागरोवमट्ठिईया देवकिव्विसिया परिवसंति । कहिं णं भंते ! तेरससागरोवमट्ठिईया देवकिव्विसिया परिवसंति ? गोमा ! उप्पिं बंभलोगस्स कप्पस्स, हिट्ठि लंतए कप्पे, एत्थ णं तेरस- सागरोवमट्ठिया देवकिव्विसिया परिवसंति । 267
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy