SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १ २ 13 ४ 19 भगवई सुत्त सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहर। ॥ पढमो उद्देशो समत्तो ॥ बीओ उद्देसो रायगिहे णयरे समोसरणं, परिसा णिग्गया जाव एवं वयासी- जीवे णं भंते ! सयकडं दुक्खं वेएड् ? गोयमा ! अत्थेगइयं वेएइ, अत्थेगइयं णो वेए । से केणट्ठेणं भंते ! एवं वच्चइ- अत्थेगइयं वेएइ, अत्थेगइयं णो वेएड् ? गोयमा ! उदिणं वेएइ अणुदिण्णं णो वेएइ, से तेणद्वेणं एवं वुच्चइ- अत्थेगइयं वेएइ, अत्थेगइयं णो वेएइ । एवं चउव्वीसदंडणं जाव वेमाणिए । जीवा णं भंते ! सयंकडं दुक्खं वेदेंति ? गोयमा ! अत्थेगइयं वेदेंति, अत्थेगइयं णो वेदेंति । से केणट्ठेणं भंते ! एवं वुच्चइ ? गोयमा ! उदिण्णं वेदेंति णो अणुदिण्णं वेदेंति । से तेणट्ठेणं एवं जाव वेमाणिया । जीवे णं भंते! सयंकडं आउयं वेएइ ? गोयमा ! अत्थेगइयं वेदेइ, अत्थेगइयं णो वेएइ । जहा दुक्खेणं दो दंडगा तहा आउएणं वि दो दंडगा एगत्तपुहत्तिया, एगत्तेणं जाव वेमाणिया, पुहुत्तेण वि तहेव । णेरइया णं भंते ! सव्वे समाहारा, सव्वे समसरीरा, सव्वे समुस्सास -णीसासा ? गोयमा ! णो इट्ठे समट्ठे । से केणद्वेणं भंते ! एवं वुच्चइ- णेरइया णो सव्वे समाहारा, णो सव्वे समसरीरा, णो सव्वे समुस्सा-सणीसासा? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा - महासरीरा य, अप्पसरीरा य। तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, बहुतराए पोग्गले परिणामेंति, बहुतराए पोग्गले उस्ससंति, बहुतराए पोग्गले णीससंति; अभिक्खणं आहारेंति, अभिक्खणं परिणामेंति, अभिक्खणं उस्ससंति, अभिक्खणं णीससंति । तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेंति, अप्पतराए पोग्गले परिणामेंति, अप्पतराए पोग्गले उस्ससंति, अप्पतराए पोग्गले णीससंति; आहच्च आहारेंति, आहच्च परिणामेंति, आहच्च उस्ससंति, आहच्च णीससंति; से तेणट्टेणं गोयमा ! एवं वुच्चइ- णेरइया णो सव्वे समाहारा, णो सव्वे समसरीरा, णो सव्वे समुस्सास-णीसासा । रइया णं भंते! सव्वे समकम्मा ? गोयमा ! णो इणट्ठे समट्ठे । 9
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy