SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त अण्णउत्थिया णं भंते ! एवं आइक्खंति जाव परूवेंति- से जहा णामए ज जवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा णाभी अरगाउत्ता सिया; एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइण्णे मणुयलोए मणुस्सेहिं। से कहमेयं भंते ! एवं ? । गोयमा ! जण्णं ते अण्णउत्थिया एवं आइक्खंति जाव बहु समाइण्णे मणुयलोएमणुस्सेहिं; जे ते एवं आहंसु, मिच्छं ते एवं आहंसु । अहं पुण गोयमा! एवं आइक्खामि जाव परूवेमि- से जहाणामए जुवई जुवाणे हत्थेण हत्थं गेण्हेज्जा, चक्कस्स वा णाभी अरगाउत्ता सिया; एवामेव जाव चत्तारि पंच जोयणसयाई बहु- समाइण्णे णिरयलोए णेरइएहिं । णेरड्याणं भंते ! किं एगत्तं पभू विउवित्तए, पुहुत्तं पभू विउव्वित्तए ? गोयमा ! एगत्तं वि पभु विउवित्तए, पुहुत्तं वि पभु विउवित्तए । एवं जहा जीवाभिगमे तहा णेयव्वो जाव दुरहियासे । २४ आहाकम्मं अणवज्जे त्ति मणं पहारेत्ता भवइ; से णं तस्स ठाणस्स अणालोइय अपडिक्कते कालं करेइ, णत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइय पडिक्कंते कालं करेइ, अत्थि तस्स आराहणा। एएणं गमेणं णेयव्वं- कीयगडं, ठवियं, रइयं, कंतारभत्तं, दुभिक्खभत्तं, वद्दलियाभत्तं, गिलाणभत्तं, सेज्जायरपिंडं, रायपिंडं । आहाकम्म अणवज्जे त्ति सयमें । भवइ | से णं तस्स ठाणस्स अणालोइय अपडिक्कंते कालं करेइ, णत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइय पडिक्कंते कालं करेइ, अत्थि तस्स आराहणा | एएणं गमेणं णेयव्वं- कीयगडं जाव रायपिंडं । आहाकम्मं अणवज्जे त्ति अण्णमण्णस्स अणुप्पदावइत्ता भवइ । से णं तस्स ठाणस्स अणालोइय अपडिक्कंते कालं करेइ, णत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइय पडिक्कंते कालं करेइ, अत्थि तस्स आराहणा। एवं एएणं गमेणं णेयव्वं-कीयगडं जाव रायपिंडं। आहाकम्मं णं अणवज्जे त्ति बहुजणमज्झे पण्णवइत्ता भवइ, से णं तस्स ठाणस्स अणालोइय अपडिक्कंते कालं करेइ, णत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइय पडिक्कंते कालं करेइ, अत्थि तस्स आराहणा ।एवं एएणं गमेणं णेयव्वं- कीयगडं जाव रायपिंड। आयरिय-उवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे, अगिलाए उवगिण्हमाणे कइहिं भवग्गहणेहिं सिज्झइ जाव अंतं करेइ ? गोयमा ! अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ, अत्थेगइए दोच्चेणं भवग्गहणेणं सिज्झइ तच्चं पुण भवग्गहणं णाइक्कमइ । जे णं भंते ! परं अलिएणं असब्भएणं अब्भक्खाणेणं अब्भक्खाइ तस्स णं कहप्पगारा कम्मा कज्जंति ? 115
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy