SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र गोयमा ! पमत्तसंजय०, णो अपमत्तसंजय० । जइ पमत्तसंजय०, किं इइढिपत्त० अणिइढिपत्त० ? गोयमा ! इइढिपत्त०, णो अणिड़ढिपत्त० । वयणा वि भाणियव्वा । आहारयसरीरे समचउरंससंठाणसंठिए । आहारयसरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं देसूणा रयणी, उक्कोसेणं पडिपुण्णा रयणी । तेआसरीरे णं भंते कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा- एगिंदिय तेयसरीरे, बि--ति--चउ- पंच०। एवं जाव अच्चुए कप्पे जहा पण्णवण्णाए । गेवेज्जस्स णं भंते ! देवस्स णं मारणंतियसमुग्घाएणं समोहयस्स समाणस्स केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहण्णेणं अहे जाव विज्जाहरसेढीओ | उक्कोसेणं जाव अहोलोइयग्गामाओ | उड्ढं जाव सयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं । एवं जाव अणुत्तरोववाएया । एवं कम्मयसरीरं भाणियव्वं। कविहे णं भंते ! ओही पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा- भवपच्चइए य खओवसमिए य | एवं सव्वं ओहिपदं भाणियव्वं । २६ सीया य दव्व सारीर, साया तह वेयणा भवे दुक्खा । अब्भुवगमवक्कमिया, णीयाए चेव अणियाए ॥१॥ णेरइया णं भंते! किं सीयं वेयणं वेयंति, उसिणं वेयणं वेयंति, सीओसिणं वेयणं वेयंति? गोयमा! णेरइया० एवं चेव वेयणापदं भाणियव्वं । कई णं भंते ! लेसाओ पण्णत्ताओ ? गोयमा ! छ लेसाओ पण्णत्ताओ, तं जहा- किण्हा णीला काऊ तेऊ पम्हा सुक्का | लेसापयं भाणियव्वं । |२९| अणंतरा य आहारे आहाराभोगणा इ य । पोग्गला णेव जाणंति अज्झवसाणे य सम्मत्ते ॥१॥ णेरइया णं भंते ! अणंतराहारा तओ णिव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुव्वणया ? हंता गोयमा! एवं आहारपदं भाणियव्वं । कइविहे णं भंते ! आउगबंधे पण्णत्ते ?
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy