SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र सत्तमाए पुढवीए पुच्छा | गोयमा ! सत्तमाए पुढवीए अद्दुत्तर- जोयणसयसहस्साइं बाहल्लाए उवरि अद्धतेवण्णं जोयणसहस्साइं ओगाहेत्ता हेढा वि अद्धतेवण्णं जोयणसहस्साइं वज्जित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए णेरइयाणं पंच अणुत्तरा महइमहालया महाणिरया पण्णत्ता, तं जहा- काले महाकाले रोरुए महारोरुए अपइट्ठाणे णामं पंचमे । ते णं णिरया वट्टे य तंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा णरगा, असुभाओ णरएसु वेयणाओ | केवइया णं भंते ! असुरकुमारावासा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तर जोयणसहस्स-बाहल्लाए उवरिं एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरि जोयणसहस्से एत्थ णं रयणप्पभाए पुढवीए चउसद्धिं असुरकुमारावास सयसहस्सा पण्णत्ता | ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, अहे पोक्खरकण्णिआ संठाणसठिया उक्किण्णंतर विउल-गंभीर- खाय-फलिहा अट्टालय चरिय-दार गोउर-कवाड-तोरणपडिदुवार-देसभागा जंत-मुसल मुसंढि-सयग्घि परिवारिया अउज्झा अडयालकोढरइया अडयालकयवणमाला लाउल्लोइयमहिया गोसीस-सरस-रत्तचंदण दद्दर-दिण्णं पंचंगलितला कालागुरुप्पवरकुंदुरुक्क-तुरक्क उज्झत धूव मघत गंधुद्धयाभिरामा सुगंधिया गंधवट्टिभूया अच्छा सण्हा लण्हा घट्ठा मट्ठा णीरया णिम्मला वितिमिरा विसुद्धा सप्पभा समरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । एवं जं जस्स कमती तं तस्स, जं जं गाहाहिं भणियं तह चेव वण्णओ । चउसट्ठी असुराणं, चउरासीइं च होइ णागाणं । वावत्तरि सुवण्णाणं, वाउकुमाराण छण्णउई ॥१॥ दीव-दिसा-उदहीणं, विज्जुकुमारिंद-थणियमग्गीणं । छण्हं पि जुयलयाणं, छावत्तरिमो य सयसहस्सा ॥२॥ केवइया णं भंते! पुढविकाइयावासा पण्णत्ता ? गोयमा ! असंखेज्जा पुढवि काइयावासा पण्णत्ता। एवं जाव मणुस्स त्ति । केवइया णं भंते वाणमंतरावासा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पढवीए रयणामयस्स कंडस्स-जोयणसहस्स-बालसहस्स उवरिं एग जोयणसयं ओगाहेत्ता हेहा चेगं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्जा णगरावास सयसहस्सा पण्णत्ता | ते णं भोमेज्जा णगरा बाहिं वडा अंतो चउरंसा । एवं जहा भवणवासीणं तहेव णेयव्वा । णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । केवइया णं भंते ! जोइसियाणं विमाणावासा णण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ सत्तणउयाइं जोयणसयाइं उड्ढं उप्पइत्ता एत्थ णं दसुत्तरजोयणसयबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा उड्ढे उष्पकत्ता एत्य 74
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy