SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ११ १२ समवायांग सूत्र से णं अंगट्ठयाए णवमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, तिण्णि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई, पयसयसहस्साइं पयग्गेणं पण्णत्ताइं । संखेज्जा अक्खरा, अनंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परुविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जति । से एवं आया, एवं णाया एवं विण्णाया, एवं चरण- करणपरूवणया आघविज्जंति पण्णविज्जति परूविज्जंति दंसिज्जति णिदंसिज्जंति उवदंसिज्जति I से त्तं अणुत्तरोववाइयदसाओ ||९|| से किं तं पण्हावागरणाणि ? पण्हावागरणेसु अट्टुत्तरं पसिणसयं अट्टुत्तरं अपसिणसयं अट्टुत्तरं पसिणापसिणसयं विज्जाइसया णाग सुवण्णेहिं सद्धिं दिव्वा संवाया आघविज्जंति । पण्हावागरणदसासु णं ससमय परसमय पण्णवय पत्तेयबुद्ध विविहत्थ भासा भासियाणं अतिसयगुण उवसम णाणप्पगार आयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरभासियाणं च जगहियाणं अद्दागंगुट्ठ बाहु असि मणि खोम आइच्चभासियाणं विविहमहापसिणविज्जा मणपसिण विज्जा देवयपयोग पहाण गुणप्पगासियाणं सब्भूयद्गुणप्पभाव पर गण मइ विम्हयकराणं अतिसयमईयकाल समए दम सम तित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगम दुरवगाहस्स सव्वसव्वण्णुसम्मयस्स अबुह जण विबोहणकरस्स पच्चक्खय पच्चयकरणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविज्जंति । पण्हावागरणेसु णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जाओ पडिवत्तीओ, संखेज्ज वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ । से णं अंगट्ठयाए दसमे अंगे, एगे सुयक्खंधे, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाणि पयसयसहस्साणि पयग्गेणं पण्णत्ताइं । संखेज्जा अक्खरा, अणंता गमा, अनंता पज्जवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परुविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवं आया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणया आघविज्जंति पण्णविज्जंति परुविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से त्तं पण्हावागरणाई ॥१०॥ से किं तं विवागसुयं ? विवागसुए णं सुक्कड - दुक्कडाणं कम्माणं फलविवागे आघविज्जंति । से समासओ दुविहे पण्णत्ते, तं जहा- दुहविवागे चेव, सुहविवागे चेव । तत्थ णं दस दुहविवागाणि, दस सुहविवागाणि । 68
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy