SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र अट्ठाणउइइमो समवाओ णंदणवणस्स णं उवरिल्लाओ चरिमंताओ, पंडयवणस्स हेढिल्ले चरिमंते एस णं अट्ठाणउइं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरिमंताओ गोथूभस्स आवासपव्वयस्स पुरिच्छिमिल्ले चरिमंते एस णं अट्ठाणउइं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । एवं चउदिसि पि | दाहिणड्ढभरहस्स णं धणुपिढे अट्ठाणउइं जोयणसयाई किंचूणाई आयामेणं पण्णत्ते । उत्तराओ कट्ठाओ सूरिए पढमं छम्मासं अयमाणे एगणपण्णासइमे मंडलगए अट्ठाणउई एकसहिभागे मुहत्तस्स दिवसखेत्तस्स णिवुड्ढेत्ता रयणिखेत्तस्स अभिणिवट्टित्ता णं सूरिए चारं चरइ। दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपण्णासइमे मंडलगते अट्ठाणउई एकसहिभाए मुहुत्तस्स रयणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिणिवतॄत्ता णं सूरिए चारं चरइ। रेवई-पढमजेद्वापज्जवसाणाणं एगणवीसाए णक्खत्ताणं अट्ठाणउइ ताराओ तारग्गे णं पण्णत्ताओ। णवणउइइमो समवाओ १६ | मंदरे णं पव्वए णवणउइं जोयणसस्साइं उड्ढे उच्चत्तेणं पण्णत्ते । णंदणवणस्स णं पुरच्छिमिल्लाओ चरिमंताओ पच्चच्छिमिल्ले चरिमंते एस णं णवणउइं जोयणसयाई अबाहाए अंतरे पण्णत्ते । एवं दाहिणिल्लाओ चरिमंताओ उत्तरिल्ले चरिमंते एस णं णवणउइं जोयणसयाई अबाहाए अंतरे पण्णत्ते । पढमे सूरियमंडले णवणउई जोयणसहस्साइं साइरेगाइं आयामविक्खंभेणं पण्णत्ते । दोच्चे सरियमंडले णवणउइं जोयणसहस्साइं साहियाइं आयामविक्खंभेणं पण्णत्ते । तइयसरियमंडले णवणउइं जोयणसहस्साइं साहियाइं आयामविक्खंभेणं पण्णत्ते । इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेढिल्लाओ चरिमंताओ वाणमंतरभोमेज्जविहाराणं उवरिल्ले चरिमंते एस णं णवणउइं जोयणसयाई अबाहाए अंतरे पण्णत्ते । सततमो समवाओ १९ | दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसएणं अद्धछडेहिं भिक्खास- एहिं अहासुत्तं जाव आराहिया भवइ ।
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy