SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र भंजमाणे सबले ८. अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले ९. अंतो मासस्स तओ दगलेवे करेमाणे सबले १०. अंतो मासस्स तओ माईठाणे सेवमाणे सबले ११. रायपिंडं भुंजमाणे सबले १२. आउट्टियाए पाणाइवायं करेमाणे सबले १३. आउट्टिआए मुसावायं वयमाणे सबले १४. आउट्टियाए अदिण्णादाणं गिण्हमाणे सबले १५. आउट्टियाए अणंतरहिआए पुढवीए ठाणं वा सिज्ज णिसीहियं वा चेएमाणे सबले १६. आउट्टियाए ससिणिद्धाए पुढवीए ससरक्खाए पुढवीए ठाणं वा सिज्जं वा निसीहियं वा चेएमाणे सबले १७. आउट्टियाए चित्तमंताए पुढवीए, चित्तमंताए सिलाए, चित्तमंताए लेलुए कोलावासंसि वा दारुए जीवपइट्ठिए, सअंडे सपाणे सबीए सहरिए सउत्तिंगे पणग-दग-मट्टी-मक्कडासंताणए ठाणं वा सिज्जं वा निसीहियं वा चेएमाणे सबले १८. आउट्टिआए मूलभोयणं वा कंदभोयणं वा खंदभोयणं वा तयाभोयणं वा, पवालभोयणं वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे सबले १९. अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले २०. अंतो संवच्छरस्स दस माइठाणाई सेवमाणे सबले २१. अभिक्खणं अभिक्खणं सीओदय वियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइम वा पडिगाहित्ता भंजमाणे सबले । णिअट्टिबादरस्स णं खवियसत्तयस्स मोहणिज्जस्स कम्मस्स एक्कवीसं कम्मंसा संतकम्मा पण्णत्ता, तं जहा- अपच्चक्खाणकसाए कोहे, अपच्चक्खाणकसाए माणे, अपच्चक्खाणकसाए माया, अपच्चक्खाणकसाए लोभे, पच्चक्खाणावरणकसाए कोहे, पच्चक्खाणावरणकसाएमाणे, पच्चक्खाणावरणकसाए माया, पच्चक्खाणा- वरणकसाए लोहे, संजलणकसाए कोहे, संजलणकसाए माणे, संजलणकसाए माया, संजलणकसाए लोहे, इत्थिवेदे पुंवेदे णपुंसगवेदे हासे अरति-रति-भयसोग-ढुंगुछा। एक्कमेक्काए णं ओसप्पिणीए पंचम-छट्ठाओ समाओ एक्कवीसं एक्कवीसं वाससहस्साइं कालेणं पण्णत्ताओ, तं जहा-दूसमा, दूसमसमा। एगमेगाए णं उस्सप्पिणीए पढम-बितिआओ समाओ एक्कवीसं एक्कवीसं वाससहस्साई कालेणं पण्णत्ताओ, तं जहा- दूसमसमाए, दूसमाए य | ४ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं एक्कवीसं पलिओवमाइं ठिई पण्णत्ता | छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कवीसं सागरोवमाइं ठिई पण्णत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसं पलिओवमाइं ठिई पण्णत्ता | सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाई ठिई पण्णत्ता | आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई पण्णत्ता । |y अच्चुते कप्पे देवाणं जहण्णेणं एक्कवीसं सागरोवमाइं ठिई पण्णत्ता। जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्ठे चावोण्णतं अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं एक्कवीसं सागरोवमाइं ठिई पण्णत्ता | ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा, 22
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy