SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं चउद्दस पलिओवमाइं ठिई पण्णत्ता | पंचमीए णं पुढवीए अत्थेगइयाणं णेरइयाणं चउद्दस सागरोवमाई ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइं ठिई पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाइं ठिई पण्णत्ता | लंतए कप्पे देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई पण्णत्ता । महासुक्के कप्पे देवाणं जहण्णेण चउद्दस सागरोवमाई ठिई पण्णत्ता। जे देवा सिरिकंतं सिरिमहिअं सिरिसोमणसं लंतयं काविढं महिंदं महिंदकंतं महिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठिई पण्णत्ता | ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा, पाणमंति वा, उस्ससंति वा, णीससंति वा, तेसिं णं देवाणं चउद्दहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइया भवसिद्धया जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । पण्णरसो समवाओ पण्णरस परमाहम्मिआ पण्णत्ता, तं जहाअंबे अंबरिसी चेव, सामे सबलेत्ति यावरे । रुद्दो वरुद्द काले य, महाकालेत्ति यावरे || १ || असिपत्ते धणु कुम्भे, वालुए वेयरणी ति य । खरस्सरे महाघोसे, एते पण्णरसाहिआ || २ || णमी णं अरहा पण्णरस धणूइं उड्ढं उच्चत्तेणं होत्था । धुवराहू णं बहुलपक्खस्स पडिवए पण्णरसभागं पण्णरस भागेणं चंदस्सलेसं आवरेत्ताण चिट्ठइ । तं जहा- पढमाए पढमं भागं, बीआए भागं, तइआए तिभागं, चउत्थीए चउभाग, पंचमीए पंचभागं, छट्ठीए छभागं, सत्तमीए सत्तभागं, अट्ठमीए अट्ठभागं, णवमीए णवभागं, दसमीए दसभागं, एक्कारसीए एक्कारसभागं, बारसीए बारसभागं, तेरसीए तेरसभागं, चउद्दसीए चउद्दसभागं, पण्णरसेस पणरसभागं । तं चेव सुक्कपक्खस्स य उवदंसेमाणे उवदंसेमाणे चिट्ठइ। तं जहा- पढमाए पढमभागं जाव पण्णरसेसु पण्णरसभागं उवदंसेमाणे उवदंसेमाणे चिट्ठइ । छ णक्खत्ता पण्णरसमुहत्तसंजुत्ता, तं जहासतभिसय भरणि अद्दा, असलेसा साई तहा जेट्ठा । एते छण्णक्खत्ता पण्णरसमुहुत्तसंजुत्ता || १ || ४
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy