SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ८ ९ |१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० ठाणांग सुत्तं पढमं ठाणं सुयं मे आउ ! तेणं भगवया एवमक्खायं । एगे आया । एगे दंडे | एगा किरिया । एगे लोए । एगे अलोए । एगे धम्मे । एगे अधम्मे | एगे बंधे । एगे मोक्खे । एगे पुण्णे । एगे पावे । एगे आसवे । एगे संवरे । एगा वेयणा । एगा णिज्जरा । एगे जीवे पाडिक्कएणं सरीरएणं । एगा जीवाणं अपरियाइत्ता विगुव्वणा । एगे मणे । एगा वई । एगे काय - वायामे । एगा उप्पा । एगा विगई । एगा वियच्चा | एगा गई । एगा आगई । एगे चयणे । एगे उववाए । एगा तक्का । एगा सण्णा । एगा मण्णा । गा विणू । एगा वेयणा । एगे छेयणे । एगे भेयणे । एगे मरणे अंतिमसारीरियाणं । एगे संसुद्धे अहाभूए पत्ते । एगे दुक्खे जीवाणं एगभूए । एगा अहम्मपडिमा, जं से आया परिकिलेसइ । एगा धम्मपडिमा, जं से आया पज्जवजाए । एगे मणे देवासुरमणुयाणं तंसि तंसि समयंसि । एगा वई देवासुरमणुयाणं तंसि तंसि समयंसि । एगे काय-वायामे देवासुरमणुयाणं तंसि तंसि समयंसि । एगे उट्ठाण-कम्म-बल-वीरिय- पुरिसकार परक्कमे देवासुरमणुयाणं तंसि तंसि समयंसि । एगे णाणे । एगे दंसणे । एगे चरित्ते । 1
SR No.009903
Book TitleAgam 03 Ang 03 Sthanang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages189
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy