SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो सत्तमं अज्झयणं णालंदइज्जं तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे होत्था, रिद्धिस्थिमियसमिद्धे वण्णओ जाव पडिरूवे। तस्स णं रायगिहस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं णालंदा णामं बाहिरिया होत्था अणेगभवणसयसण्णिविट्ठा जाव पडिरूवा । तत्थ णं णालंदाए बाहिरियाए लेवे णामं गाहावई होत्था, अड्ढे दित्ते वित्ते विच्छिण्ण-विउलभवण-सयणासण-जाण-वाहणाइण्णे बहुधण-बहुजायरूवरयए आओगपओग-संपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था । से णं लेवे गाहावई समणोवासए यावि होत्था-अभिगय- जीवाजीवे जाव विहरइ । तस्स णं लेवस्स गाहावइस्स णालंदाए बाहिरियाए बहिया उत्तरपुरत्थिमे दिसिभाए एत्थ णं सेसदविया णामं उदगसाला होत्था- अणेगखंभसयसण्णिविट्ठा पासाईया जाव पडिरूवा । तीसे णं सेसदवियाए उदगसालाए उत्तरपुरत्थिमे दिसीभाए, एत्थ णं हत्थिजामे णामं वणसंडे होत्था- किण्हे किण्होभासे, वण्णओ वणसंडस्स । तस्सिं च णं गिहपदेसंसि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि। अहे णं उदए पेढालपुत्ते पासावच्चिज्जे णियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयम एवं वयासी- आउसंतो गोयमा ! अत्थि खलु मे केइ पएसे पुच्छियव्वे, तं च मे आउसो ! अहासुयं अहादरिसियमेयं वियागरेहिं सवायं । भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी- अवियाइं आउसो ! सोच्चा णिसम्म जाणिस्सामो । णिग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपण्णं एवं पच्चक्खावेंतिणण्णत्थ अभिओगेणं गाहावडचोरगहण- विमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं । एवं ण्हं पच्चक्खंताणं दुपच्चक्खायं भवइ, एवण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवइ । एवं ते परं पच्चक्खावेमाणा अइयरंति सयं पइण्णं । कस्स णं तं हे ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं । एवं ण्हं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवं ण्हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ । एवं ते परं पच्चक्खावेमाणा णाइयरंति सयं पइण्णं- णण्णत्थ अभिओगेणं गाहावईचोरगहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं । एवमेयं सइ भासापरक्कमे विज्जमाणे जे ते कोहा वा जाव लोहा वा परं पच्चक्खाति, अयं पि से उवएसे णो णेयाउए भवइ, आउसो गोयमा ! तुब्भं पि एयं एवं रोयइ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी- णो खलु आउसो उदगा! णो खलु अम्हं एयं एवं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परुर्वेति । णो खलु ते समणा वा
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy