SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो सव्वप्पगं विउक्कस्सं, सव्वं णूमं विहणिया । अप्पत्तियं अकम्मंसे, एयमढें मिगे चुए || जे एयं णाभिजाणंति, मिच्छद्दिवी अणारिया । मिगा वा पासबद्धा ते, घायमेसंतऽणंतसो || माहणा समणा एगे, सव्वे णाणं सयं वए | सव्वलोगे वि जे पाणा, ण ते जाणंति किंचणं ॥ मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासइ । ण हेउं से विजाणाइ, भासियं तऽणुभासइ ॥ एवमण्णाणिया णाणं, वयंता वि सयं सयं । णिच्छयत्थं ण जाणंति, मिलक्खु व्व अबोहिया ॥ १७ | अण्णाणियाणं वीमंसा, अण्णाणे णो णियच्छड़ । अप्पणो य परं णालं, कुतो अण्णेऽणुसासिउं ? || वणे मूढे जहा जंतु, मूढणेयाणुगामिए | दोवि एए अकोविया, तिव्वं सोयं णियच्छइ ॥ अंधो अंधं पहं णितो, दूरमद्धणुगच्छड़ । आवज्जे उप्पहं जंतु, अदुवा पंथाणुगामिए || एगमेवे णियागट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावज्जे, ण ते सव्वज्जुयं वए || एवमेगे वियक्काहिं, णो अण्णं पज्जुवासिया । अप्पणो य वियक्काहिं, अयमंजू हि दुम्मइ || एवं तक्काए साहेंता, धम्माऽधम्मे अकोविया । दुक्खं ते णाइतुटूंति, सउणी पंजरं जहा || सयं सयं पसंसंता, गरहंता परं वइं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया || २४] अहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवड्ढणं ॥ जाणं काएणऽणाउट्टी, अबुहो जं च हिंसइ । पुट्ठो संवदेइ परं, अवियत्तं खु सावज्जं || २६ | संतिमे तओ आयाणा, जेहिं कीरइ पावगं ।
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy