SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो जिब्भुप्पाडियं करेह, इमं ओलंबियं करेह, इमं घंसियं करेह, इमं घोलियं करेह, इमं सूलाइयं करेह, इमं सूलाभिण्णयं करेह, इमं खारवत्तियं करेह, इमं वज्झवत्तियं करेह, इम सीहपुच्छियगं करेह, इमं वसहपुच्छियगं इमं कडग्गिदड्ढयं करेह, इमं कागणिमंसखावितयं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेह । जा वि य से अभिंतरिया परिसा भवइ, तं जहा- माया इ वा पिया इ वा भाया इ वा भगिणी इ वा भज्जा इ वा पुत्ता इ वा धूया इ वा सुण्हा इ वा, तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं दंड णिव्वत्तेइ, तं जहा- सीओदगवियइंसि उबोलेत्ता भवइ, एवं जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि । ते दुक्खंति सोयंति जूरंति तिप्पंति पितॄति परितप्पंति । ते दुक्खण-सोयण-जूरण-तिप्पण-पिट्टण-परितप्पण-वह बंधणपरिकिलेसाओ अपडिविरया भवंति ।। एवामेव ते इत्थिकामेहं मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाइं चउपंचमाइं छ।समाई वा अप्पतरो वा भुज्जतरो वा कालं भुंजित्तु भोगभोगाइं पसवित्तु वेरायतणाई संचिणित्ता बहूई कूराणि कम्माइं उस्सण्णाइं संभारकडेण कम्मुणा- से जहाणामए अयगोले इ वा सेलगोले इ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवामेव तहप्पगारे पुरिसजाए वज्जबहुले धुयबहले [धुण्णबहले] पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सण्णं तसपाणघाई कालमासे कालं किच्चा धरणितल- मइवइत्ता अहे णरगतलपइट्ठाणे भवइ । ते णं णरया अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिच्चंधयारतमसा ववगय-गहचंद-सूर-णक्खत्त-जोइसपहा मेद-वसा-मंस-रुहिर-पूयपडल-चिक्खल्ल-लित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा णरगा, असुभा णरएसु वेयणाओ, णो चेव णं णरएसु णेरड्या णिद्दायंति वा पयलायति वा सइं रइं वा धिइं वा मई वा उवलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिव्वं दुरहियासं णेरइय वेयणं पच्चणुभवमाणा विहरंति । से जहाणामए रुक्खे सिया पव्वयग्गे जाए मूले छिण्णे अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं तओ पवडइ, एवामेव तहप्पगारे परिसजाए गब्भाओ गब्भ, जम्माओ जम्म, माराओ मारं, णरगाओ णरगं, दुक्खाओ दुक्खं, दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ । एस ठाणे अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू। पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए | अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ इह खलु पाईणं वा पडीणं वा उदीणं वा दाहीणं वा संतेगइया मणुस्सा भवंति, तं जहा- अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्वाओ पाणाइवायाओ पडिविरया जावज्जीवाए जाव जे यावण्णे
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy