SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ सुयगडांग सूत्र - बीओ सुयखंधो सेभिक्खू जंपि य इमं संपराइयं कम्मं कज्जइ णो तं सयं करेइ, णेव अण्णेणं कारवेइ, अण्णं पि करेंतं णाणुजाण, इति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए । से भिक्खू जं पुण जाणेज्जा असणं वा पाणं वा खाइमं वा साइमं वा अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेजं अणिसिट्टं अभिहडं आहट्टु उद्देसिय चेइयं तं णो सयं भुंजइ, णो अण्णेणं भुंजावेइ, अण्णं प भुंजंतं ण समणुजाणइ, इति से महया आदाणाओ उवसंते उवट्ठिए पडिविरए । से भिक्खु अह पुण एवं जाणेज्जा, तं जहा- विज्जइ तेसिं परक्कमे जस्सट्ठाए चेइयं सिया, तं जहा- अप्पणो से पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, राईणं, दासाणं, दासीणं कम्मकराणं, कम्मकरीणं, आएसाए, पुढो पहेणाए, सामासाए, पायरासाए, सण्णिहिसंण्णिचओ कज्जइ, इहमेगेसिं माणवाणं भोयणाए । तत्थ भिक्खू परकड- परणिट्ठियं उग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं [पण्णमसणं] छण्णमण्णं कारणट्ठा पमाणजुत्तं अक्खोवंजण वणलेवणभूयं संजमजायामायावत्तियं बिलमिव पण्णगभूणं अप्पाणेणं आहारं आहारेज्जा, तं जहा- अण्णं अण्णकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले । से भिक्खू मायण्णे अण्णयरिं दिसं वा अणुदिसं वा पडिवण्णे धम्मं आइक्खे, विभए, किट्टे; उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेयए । संतिं विरतिं उवसमं णिव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणइवाइयं सव्वेसिं पाणाणं सव्वसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अणुवी किट्ट धम्मं । धम्मं ट्टिमाणे णो अण्णस्स हे धम्मं आइक्खेज्जा, णो पाणस्स हेउ धम्मं आइक्खेज्जा, णो वत्थस्स हे धम्मं आइक्खेज्जा, णो लेणस्स हेउं धम्मं आइक्खेज्जा, णो सयणस्स हेउं धम्मं आइक्खेज्जा, णो अण्णेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, णण्णत्थ कम्म- णिज्जरट्ठयाए धम्मं आइक्खेज्जा । इह खलु तस्स भिक्खुस्स अंतियं धम्मं सोच्चा णिसम्म उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया, जे तस्स भिक्खुस्स अंतियं धम्मं सोच्चा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया, ते एवं सव्वोवगया, ते एवं सव्वोवरया, त एवं सव्वोवसंता, ते एवं सव्वत्ताए परिणिव्वुडे त्ति बेमि । एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे, से जहेयं बुइयं, अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं । एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगिहवासे उवसंते समिए सहिए सया जए । से एयं वयणिज्जे तं जहा - समणे ति वा माहणे ति वा खंते ति वा दंते ति वा गुत्ते तिवात् ति वा इसी ति वा मुणी ति वा कई ति वा विदूति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविउ त्ति बेमि। 63
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy