SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो ४७ से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा- इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा-अणिढे जाव दुक्खे णो सुहे, से हंता भयंतारो णायओ ! इमं मम अण्णयरं दुक्खं रोगायक परियाइयह- अणिटुं जाव णो सुहं, माहं दुक्खामि वा जाव परितप्पामि वा, इमाओ मे अण्णयराओ दुक्खाओ रोगायंकाओ पडिमोयह अणिट्ठाओ जाव णो सुहाओ । एवमेव णो लद्धपुव्वं भवइ । तेसिं वा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगायके समुप्पजेज्जा अणिढे जाव णो सुहे, से हंता अहमेतेसिं भयंताराणं णागयाणं इमं अण्णतरं दुक्खं रोगायकं परियाइयामिअणिढे जाव णो सुहं, मा मे दुक्खंतु वा जाव परितप्पंतु वा, इमाओ णं अण्णयराओ दुक्खाओ रोगायंकाओ परिमोएमि अणिट्ठाओ जाव णो सुहाओ। एवामेव णो लद्धपुव्वं भवइ ।। अण्णस्स दुक्खं अण्णो णो परियाइयइ, अण्णेण कडं कम्म अण्णो णो पडिसंवेदेइ, पत्तेयं जायइ, पत्तेयं मरइ, पत्तेयं चयइ, पत्तेयं उववज्जइ, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं विण्णू वेयणा इति खलु णाइसंजोगा णो ताणाए वा णो सरणाए वा, पुरिसो वा एगया पुच्विं णाइसंयोगे विप्पजहइ, णाइसंयोगा वा एगया पुव्विं पुरिसं विप्पजहंति, अण्णे खलु णाइसंयोगा अण्णो अहमंसि, से किमंग पुण वयं अण्णमण्णेहिं णाइसंयोगेहिं मुच्छामो ? इति संखाए णं वयं णाइसंजोगे विप्पजहिस्सामो । ४९ से मेहावी जाणेज्जा बाहिरगमेतं; इणमेव उवणीयतरागं, तं जहा- हत्था मे, पाया मे, बाहा मे, उरू मे, उदरं मे, सीसं मे, सीलं मे, आउ मे, बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चक्खू मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयाओ परिजूरइ तं जहा- आऊओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ, सुसंधिता संधी विसंधी भवइ, वलितरंगे गाए भवइ, किण्हा केसा पलिया भवंति, जं पि य इमं सरीरगं उरालं आहारोवचियं एयं पि य मे अणुपुव्वेणं विप्पजहियव्वं भविस्सइ । एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेज्जा, तं जहा- जीवा चेव अजीवा चेव, तसा चेव थावरा चेव । इह खलु गारत्था सारंभा सपरिग्गहा | संतेगइया समण-माहणा सारंभा सपरिग्गहा- जे इमे तस-थावरा पाणा ते सयं समारंभंति, अण्णेण वि समारंभावेंति, अण्णं पि समारंभंतं समणुजाणंति । इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समण-माहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं चेव परिगिण्हंति, अण्णेण वि परिगिण्हावेंति, अण्णं पि परिगिण्हतं समजाणंति । इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समण-माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समण-माहणा वि सारंभा सपरिग्गहा, एएसिं चेव णिस्साए बंभचेरं चरिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं तहा पुव्वं । अंजू चेते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव | ७०
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy