SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 13 18 सुयगडांग सूत्र - पढमो सुखंधो सोलसमं अज्झयणं गाहा अहाह भगवं- एवं से दंते दविए वोसट्टकाए त्ति वच्चे- माहणे त्ति वा समणे त्ति वा, भिक्खू त्ति वा, णिग्गंथे त्ति वा । पडिआह- भंते ! कहं णु दंते दविए वोसट्ठकाए त्ति वच्चे- माहणे त्ति वा समणे त्ति वा भिक्खू त्ति वा णिग्गंथे त्ति वा ? तं णो बूहि महामणी ! इति विरएसव्वपावकम्मेहिं पेज्ज-दोस- कलह-अब्भक्खाण-पेसुण्ण- परपरिवाय अरइरइमायामोस मिच्छादंसणसल्ल विरए समिए सहिए सया जए णो कुज्झे णो माणी माहणे ति वच्चे । एत्थ वि समणे अणिस्सिए अणियाणे आयाणं च अइवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेज्जं च दोसं च इच्चेवं जओ जओ आयाणातो अप्पणो पदोसहेउं ओ ओ आयाणाओ पुव्वं पडिविरए सिया दंते दविए वोसटुकाए 'समणे' त्ति वच्चे । एत्थ वि भिक्खू अणुण्णए विणीए णामए दंते दविए वोसटुकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिए ठियप्पा संखाए परदत्तभोई भिक्खु त्ति वच्चे । एत्थ वि णिग्गंथे एगे एगविऊ बुद्धे संछिण्णसोए सुसंजए सुसमिए सुसामाइए आयवायपत्ते य विऊ दुहओ वि सोयपलिच्छिण्णे णो पूया- सक्कार-लाभट्ठी, धम्मट्ठी धम्मविऊ णियागपडिवण्णे समियं चरे दंते दविए वोसकाए णिग्गंथे त्ति वच्चे । से एवमेव जाणह जमहं भयंतारो । त्ति बेमि । ॥ सोलसमं उज्झयणं समत्तं ॥ पथमो सुयखंधो समत्तो 52
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy