SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ सुयगडांग सूत्र पढमो सुयखंधो सयंकडं णण्णकडं च दुक्खं, आहंसु विज्जाचरणं पोक्खं ॥ ते चक्खु लोगंसीह णायगा उ, मग्गाणुसासंति हियं पयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ॥ जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधव्वा य काया । आगासगामी य पुढोसिया ते पुणो पुणो विप्परियार्वेति ॥ जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसण्णा विसयंगणाहिं, दुहओ वि लोगं अणुसंचरंति ॥ ण कम्मुणा कम्म खवेंति बाला, अकम्मुणा उ कम्म खवेंति धीरा मेहाविणो लोभमयावतीता, संतोसिणो णो पकरेंति पावं ॥ ते तीय-उप्पण्ण-मणागयाई, लोगस्स जाणंति तहागयाइं । णेयारो अण्णेसिं अणण्णणेया, बुद्धा हु ते अंता भवं ॥ ते णेव कुव्वंति ण कारवेंति, भूताभिसंकाए दुगुंछमाणा । सया जया विप्पणमंति धीरा, विण्णत्तिवीरा य भवंति एगे ॥ डहरे य पाणे वुड्ढे य पाणे, ते आयओ पासइ सव्वलोए । उवेहइ लोगमिणं महंतं, बुद्धेऽप्पमत्तेसु परिव्वएज्जा | जे आओ परओ वावि णच्चा, अलमप्पणो होइ अलं परेसिं । तं जोइभूयं च सयाआवसेज्जा, जे पाउकुज्जा अणुवी धम्मं ॥ अत्ताण जो जाणइ जो य लोगं, गई च जो जाणइ णागइं च । जो सासयं जाणइ असासयं च जाई च मरणं चयणोववायं ॥ अहो वि सत्ताण विउट्टणं च, जो आसवं जाणइ संवरं च । दुक्खं च जो जाणइ णिज्जरं च, सो भासिउमरिहइ किरियवायं ॥ सद्देसु रूवेसु असज्जमाणे, गंधेसु रसेसु अदुस्समाणे । णो जीवियं णो मरणाभिकंखी, आयाणगुत्ते वलयाविमुक्के ॥ -त्ति बेमि । ॥ बारसमं उज्झयणं समत्तं ॥ तेरसमं अज्झयणं 45
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy