SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो १० एयं खु णाणिणो सारं, जंण हिंसइ कंचणं । अहिंसा समयं चेव, एयावंतं विजाणिया ॥ उड्ढे अहे तिरियं च, जे केइ तस-थावरा | सव्वत्थ विरई कुज्जा, संति णिव्वाणमाहियं || पभू दोसे णिराकिच्चा, ण विरुज्झेज्ज केणइ । मणसा वयसा चेव, कायसा चेव अंतसो || संवुडे से महापण्णे, धीरे दत्तेसणं चरे । एसणासमिए णिच्चं, वज्जयंते अणेसणं ॥ भूयाइं च समारंभ, समुद्दिस्स य जं कडं । तारिसं तु ण गेण्हेज्जा, अण्णपाणं सुसंजए || पूकम्मं ण सेवेज्जा, एस धम्मे वुसीमओ । जं किंचि अभिसंकेज्जा, सव्वसो तं ण कप्पए | हणंतं णाणुजाणेज्जा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु णगरेसु वा । तहा गिरं समारब्भ, अत्थि पुण्णं ति णो वए | अहवा णत्थि पुण्णं ति, एवमेयं महब्भयं || दाणट्ठयाए जे पाणा, हम्मति तस-थावरा । तेसिं सारक्खणढाए, तम्हा अत्थि त्ति णो वए || जेसिं तं उवकप्पेंति, अण्ण-पाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वए || जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करेंति ते ॥ दुहओ वि जे ण भासंति, अत्थि वा णत्थि वा पुणो । आयं रयस्स हिच्चाणं, णिव्वाणं पाउणंति ते || णिव्वाणपरमं बुद्धा, णक्खत्ताणं व चंदिमा । तम्हा सया जए दंते, णिव्वाणं संधए मुणी ॥ २३ | वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाइ साहु तं दीवं, पइढेसा पवुच्चइ || स 42
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy