SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो ३४ गिहे दीवमपासंता, पुरिसादाणिया णरा | ते वीरा बंधणुम्मुक्का, णावकंखंति जीवियं || अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिए । सव्वेयं समयातीतं, जमेयं लवियं बहुं ॥ अइमाणं च मायं च, तं परिण्णाय पंडिए | गारवाणि य सव्वाणि, णिव्वाणं संधए मुणि | त्ति बेमि || || णवमं उज्झयणं समत्तं ॥ दसमं अज्झयणं समाही १ आघं मईमं अणुवीइ धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिण्ण भिक्खू उ समाहिपत्ते, अणियाणभूए सुपरिव्वएज्जा || उड्ढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा | हत्थेहिं पाएहि य संजमित्ता, अदिण्णमण्णेसु य णो गहेज्जा || सुअक्खायधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं ण कुज्जा इह जीवियट्ठी, चयं ण कुज्जा सुतवस्सि भिक्खू ॥ सव्विंदियाभिणिव्वुडे पयासु, चरे मुणी सव्वओ विप्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परितप्पमाणे || एतेसु बाले य पकुव्वमाणे, आवट्टइ कम्मसु पावएसु । अइवायओ कीरइ पावकम्म, णिउंजमाणे उ करेइ कम्मं ॥ आदीणवित्ती वि करेइ पावं, मंता तु एगंतसमाहिमाहु । बुद्धे समाही य रए विवेगे, पाणाइवाया विरए ठियप्पा || सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेज्जा । उहाय दीणे उ पुणो विसण्णे, संपूयणं चेव सिलोयकामी || आहाकडं चेव णिकाममीणे, णिकामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे || वेराणुगिद्धे णिचयं करेइ, इतो चुए से दुहमट्ठदुग्गं । ७ ९
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy