SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो णिम्ममो णिरहंकारो, चरे भिक्खू जिणाहियं ॥ चिच्चा वित्तं च पुत्ते य, णायओ य परिग्गहं । चिच्चाण अंतगं सोयं, णिरवेक्खो परिव्वए || पुढवी आऊ अगणि वाऊ, तण रुक्ख सबीयगा | अंडया पोय-जराऊ-रस-संसेय-उब्भिया ॥ एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ मुसावायं बहिद्धं च, उग्गहं च अजाइयं । सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया | पलिउंचणं भयणं च, थंडिल्लुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया || धोयणं रयणं चेव, वत्थीकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया | गंध मल्ल सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थि कम्मं च, तं विज्जं परिजाणिया | उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूई अणेसणिज्जं च, तं विज्जं परिजाणिया || आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं | उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया | संपसारी कयकिरिए, पसिणायतणाणि य । सागारियपिंडं च, तं विज्जं परिजाणिया || अट्ठावयं ण सिक्खेज्जा, वेहाईयं च णो वए । हत्थकम्मं विवायं च, तं विज्जं परिजाणिया || पाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अण्णमण्णं च, तं विज्जं परिजाणिया || उच्चारं पासवणं हरिएसु ण करे मुणी । वियडेण वा वि साहय़, णायमेज्ज कयाइ वि ॥
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy