SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो पावोवगा य आरंभा, दुक्खफासा य अंतसो || संपरायं णियच्छंति, अत्तदुक्कडकारिणो । राग दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ एयं सकम्मवीरियं, बालाणं तु पवेइयं । एत्तो अकम्मवीरियं पंडियाणं सुणेह मे || दविए बंधणुम्मुक्के, सव्वओ छिण्णबंधणे । पणोल्ल पावगं कम्म, सल्लं कंतइ अंतसो || णेयाउयं सुयक्खायं, उवादाय समीहए | भुज्जो भुज्जो दुहावासं, असुहत्तं तहा तहा ॥ १२ / ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहिं सुहीहि य ॥ एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥ सहसम्मुइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्ठिए अणगारे, पच्चक्खायपावए || जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए || जहा कुम्मे सअंगाई, सए देहे समाहरे | एवं पावाइं मेहावी, अज्झप्पेण समाहरे || साहरे हत्थ-पाए य, मणं सव्वेंदियाणि य । पावगं च परिणामं भासादोसं च तारिसं || अणु माणं च मायं च, तं परिण्णाय पंडिए | सायागारवणिहुए, उवसंतेऽणिहे चरे ॥ पाणे य णाइवाएज्जा, अदिण्णं पि य णाइए | साइयं ण मुसं बूया, एस धम्मे वुसीमओ ॥ अइक्कम ति वायाए, मणसा वि ण पत्थए । सव्वओ संवुडे दंते, आयाणं सुसमाहरे ॥ कडं च कज्जमाणं च, आगमेस्सं च पावगं |
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy