SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ सुयगडांग सूत्र - पढमो सुयखंधो गिरीवरे वा णिसहायताणं, रुयगे व सेट्ठे वलयायताणं । तओवमे से जगभूइपणे, मुणीण मज्झे तमुदाहु पणे ॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ । सुसुक्कसुक्कं अपगंडसुक्कं संखिंदु एगंतवदातसुक्कं ॥ अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गइं साइमणंत पत्ते, णाणेण सीलेण य दंसणेण ॥ रुक्खेसु णाए जह सामली वा, जंसी रइं वेदयंती सुवण्णा । वणेसु य णंदणमाहु सेट्ठे, णाणेण सीलेण य भूइपणे ॥ थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु य चंदणमाहु सेट्ठे, एवं मुणीणं अपडिण्णमाहु || जहा सयंभू उदहीण सेट्ठे, णागेसु वा धरणिंदमाहु सेट्ठे । खोओदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥ हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा । पक्खीसु वा गरुले वेणुदेवो, णिव्वाणवादीणिह णायपुत्ते ॥ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमहु । खत्तीण सेट्ठे जह दंतवक्के, इसीण सेट्ठे तह वद्धमाणे ॥ दाणाण सेट्ठ अभयप्पयाणं, सच्चेसु या अणवज्जं वयंति । तवेसु या उत्तमबंभचेरं, लोगुत्तमे समणे णायपुत्ते ॥ ठिईण सेट्ठा लवसत्तमा वा सभा सुहम्मा व सभाण सेट्ठा । णिव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि णाणी ॥ पुढोवमे धुणइ विगयगेही, ण सण्णिहिं कुव्वइ आपणे । तरि समुद्दे व महाभवोघं, अभयंकरे वीरे अनंतचक्खू ॥ कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा | याणिवंता अरहा महेसी, ण कुव्वइ पावं ण कारवेइ ॥ किरियाकिरियं वेणइयाणुवायं अण्णाणियाणं पडियच्च ठाणं से सव्ववायं इति वेयइत्ता, उवट्ठिए संजम दीहरायं ॥ से वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए । लोगं विदित्ता आरं परं च सव्वं पभू वारिय सव्ववारं ॥ 31
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy