SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो विबद्ध तप्पेहिं विवण्णचित्ते, समीरिया कोवलिं करेंति ॥ वेयालिए णाम महाभितावे, एगायते पव्वयमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १८ संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा । ___एगंतकूडे णरए महंते, कूडेण तत्था विसमे हता उ || १९ भंजंति णं पुव्वमरी सरोसं, समुग्गरे ते मुसले गहेउं । ते भिण्णदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ अणासिया णाम महासियाला, पागब्भिणो तत्थ सयासकोवा | खज्जंति तत्था बहुकूरकम्मा, अदूरया संकलियाहिं बद्धा || सयाजला णाम णई भिदुग्गा, पविज्जला लोहविलीणतत्ता । जंसी भिदुग्गंसि पवज्जमाणा, एगायताऽणुक्कमणं करेंति ॥ एयाई फासाइं फुसंति बालं, णिरंतरं तत्थ चिरहिईयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ॥ जं जारिसं पुव्वमकासि कम्म, तमेव आगच्छइ संपराए । एगंतदुक्खं भवमज्जिणित्ता, वेदेति दुक्खी तमणंतदुक्खं || एयाणि सोच्चा णरगाणि धीरे, ण हिंसइ कं च णं सव्वलोए | एगंतदिही अपरिग्गहे उ, बुज्झिज्ज लोगस्स वसं ण गच्छे ॥ एवं तिरिक्खे मणुयासुरेसुं, चतुरंतऽणंतं तयणुव्विवागं । स सव्वमेयं इति वेदयित्ता कंखेज्ज कालं धुवमायरेज्जा |त्ति बेमि॥ || बीओ उद्देसो समत्तो || ॥ पंचमं अज्झयणं समत्तं || छटुं अज्झयणं महावीरत्थुई १ पच्छिंस णं समणा माहणा य, अगारिणो य परतित्थिया य । 29
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy