SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो तं च भिक्खू परिण्णाय, सुव्वए समिए चरे । मुसावायं विवज्जेज्जा अदिण्णादाणं च वोसिरे ॥ २० | उड्ढमहे तिरियं वा, जे केई तस थावरा । सव्वत्थ विरई कुज्जा, संति णिव्वाणमाहियं || इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए || संखाय पेसलं धम्म, दिहिमं परिणिव्वुडे । उवसग्गे णियामित्ता, आमोक्खाए परिव्वएज्जासि || त्ति बेमि || || चउत्थो उद्देसो समत्तो || ॥ तइयं उज्झयणं समत्तं ॥ चउत्थं अज्झयणं इत्थि परिण्णा पढमो उद्देसो १ जे मायरं च पियरं च, विप्पजहाय पव्वसंजोगं । एगे सहिए चरिस्सामि, आरयमेहुणे विवित्तेसु || सुहुमेण तं परक्कम्म, छण्णपएण इत्थिओ मंदा । उवायं पि ताओ जाणंति, जह लिस्संति भिक्खुणो एगे || पासे भिसं णिसीयंति, अभिक्खणं पोसवत्थं परिहिंति । कायं अहे वि दंसेंति, बाहमुट्ठ कक्खमणुवज्जे ॥ सयणासणेहिं जोगेहिं, इत्थीओ एगया णिमंतेंति । एयाणि चेव से जाणे, पासाणि विरूवरूवाणि || णो तासु चक्खु संधेज्जा, णो वि य साहसं समभिजाणे । णो सहियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥ आमंतिय ओसवियं वा, भिक्खं आयसा णिमंतेति । एयाणि चेव से जाणे, सदाणि विरूवरूवाणि ॥
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy