SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - पढमो सुयखंधो लित्ता तिव्वाभितावेण, उज्झिया असमाहिया । णाइकंडूइयं सेयं, अरुयस्सावरज्झइ || तत्तेण अणुसिहा ते, अपडिण्णेण जाणया । ण एस णियए मग्गे, असमिक्खा वई किई || एरिसा जा वई एसा, अग्गवेणुव्व करिसिया | गिहिणो अभिहडं सेयं, भुंजिउं ण उ भिक्खुणो || धम्मपण्णवणा जा सा, सारंभाण विसोहिया । ण उ एयाहिं दिट्ठीहिं, पुव्वमासि पग्गप्पियं ॥ सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । तओ वायं णिराकिच्चा, ते भुज्जो वि पगब्भिया || रागदोसाभिभूयप्पा, मिच्छत्तेण अभिडुया । अक्कोसे सरणं जंति, टंकणा इव पव्वयं || बहुगुणप्पगप्पाइं, कुज्जा अत्तसमाहिए । जेणऽण्णे ण विरुज्झेज्जा, तेण तं तं समायरे || इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए || २१ | संखाय पेसलं धम्म, दिद्विमं परिणिव्वुडे । उवसग्गे णियामित्ता, आमोक्खाए परिव्वएज्जासि || त्ति बेमि || ॥ तइओ उद्देसो समत्तो || चउत्थो उद्देसो तत्त तवोधणा । उदएण सिद्धिमावण्णा, तत्थ मंदे विसीयइ ॥ अभुंजिया णमी वेदेही, रामगुत्ते य भुजिया । बाहुए उदगं भोच्चा, तहा णारायणे रिसी || २ आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य || एते पुट्विं महापुरिसा, आहिया इह सम्मया | भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुयं ||
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy