SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः अथ वीरप्रभुश्चम्पापुर्या विहृत्य सुरादिभिः सेवितो दशार्णदेशं प्राप । तत्र दशार्णपुराख्ये नगरे दशार्णभद्रो नाम महर्द्धिको नृप आसीत् । सभास्थितं तं च चरा: सायमेत्य "वीरजिनः प्रातरत्र समेष्यतीत्युवाच । राजा च तच्छ्रुत्वा हर्षपुलकिततनुः सभासमक्ष प्रातर्महत्या समृद्ध्या प्रभुं वन्दिष्ये इत्युक्त्वा सचिवादीन् सर्वान् विसृज्याऽन्तःपुरं जगाम । तत्र च प्रातरेवं प्रभुं वन्दिष्ये स्तोष्ये चेति चिन्तयन् कथमपि तां रात्रि निनाय । प्रातरनुदित एव सूर्ये च नृपो नगराध्यक्षादीनाहूयाऽऽदिशत्-'मद्गृह-प्रभुसमवसरणयोर्मध्ये मद्गमनयोग्यं सर्वसमृद्ध्या मार्गमण्डनं विधेयम्" । इतश्च वीरजिनो नगराद् बहिरागतवान् । देवैश्च समवसरणं विकृतम् । नृपस्य तदाज्ञां च राजपुरुषाः सद्य एव चक्रुः । गन्धाम्बुसिक्तं तोरणमञ्चादिसमन्वितं वितानाद्यावृतं मार्गमभूतपूर्वमिव विधाय च राजपुरुषा नृपाय तद् निवेदयामासुः । राजा च स्नानादिपूर्वकं शुचिवेषं समलङ्कतं विधाय गजमारुह्य श्वेतच्छत्रचामरैविराजमानः सहस्रशः सामन्ताद्यैः परिवृतोऽन्तःपुरसहितो बन्दिभिः स्तूयमानः प्रस्थाय क्रमेण समवसरणं प्राप । ततः त्रिःप्रदक्षिणीकृत्य प्रभुं वन्दित्वा यथास्थानमुपविवेश ।
SR No.009896
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages147
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy