SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः अथ रामेण सह कृष्णो दशार्हा अपि च यादवैः सह रममाणा द्वारकायां सुखमवात्सुः । जिनोऽरिष्टनेमिश्च भ्रात्रो राम-कृष्णयोर्दशार्हाणां च मोदं वर्धयन् क्रमाद् वृद्धिमाप । स प्रभुर्दशधनुस्तुङ्गोऽविकृतचेता, आजन्म कामजेता, यौवनं प्राप्तो रामकृष्णाद्यैर्धातृभिः पितृभ्यां च प्रेर्यमाणोऽपि कन्या न परिणिनाय । राम-कृष्णौ च भूरिशो नृपान् वशगान् विधाय प्रजाः पालयामास । __ अन्यदा च नारदो भ्रमन् कृष्णगृहं प्राप्त: कृष्णेन सरामेण विधिवदचितोऽन्तःपुरमगात् । दर्पणे स्वं पश्यन्त्या सत्यभामयाऽऽसनादिनाऽकृतसत्कारः क्रोधात् ततो निर्गत्य विपरीतमचिन्तयत्'कृष्णान्तःपुरे सर्वैरेव सदा नारदाः पूजिताः, इयं सत्यभामा तु पतिप्रियत्वात् स्वरूप-यौवनगर्वाच्च दृष्टिप्रक्षेपमपि नाऽकरोत् । तदेनं सपल्याः प्राप्तिसङ्कटे पातयामि' । एवं विचिन्त्य स कुण्डिनपुरं गतवान् । तत्र च भीष्मको नाम नृपोऽभूत् । तस्य यशोमतीकुक्षिणी रुक्मः पुत्रो रुक्मिणी पुत्री चाऽभूताम् । तत्र रुक्मिण्या नमस्कृतो नारदस्तवाऽर्धचक्री कृष्णो वरोऽस्त्वित्याशिषं ददौ । तया च कृष्णः क इति पृष्टश्च नारदः कृष्णस्य रूपादीनप्रतिमान् गुणानवर्णयत् । तच्छ्रुत्वा च रुक्मिणी कृष्णे जातानुरागा तमेव अष्टमं पर्व - षष्ठः सर्गः १२९ चिन्तयन्ती कामात कालं निनाय । नारदश्च तस्या रूपं पटे लिखित्वा द्वारकामेत्य कृष्णस्य दर्शयामास । तद् दृष्ट्वा कृष्णेन केयं पटे लिखितेति पृष्टश्च नारदो रुक्मिणीं वर्णयामास । तेन कृष्णस्तद्रूपमोहितस्तस्यां जातानुरागो जज्ञे । ____ अथ कृष्णो दूतं प्रेष्य रुक्मिणो रुक्मिणी ययाचे । रुक्मी च हसित्वोवाच-'हीनकुलाय गोपाय जामिर्न दीयते । इमां मैत्रीहेतोः शिशुपालाय नृपाय दास्ये, रोहिणी-चन्द्रयोरिवैतयोर्योग: श्लाघ्यः' । एवं परुषं तद्वाक्यं श्रुत्वाऽऽगत्य दूतः कृष्णाय सर्वं निवेदयामास । तवृत्तान्तं ज्ञात्वा च पितृष्वसा धात्री रुक्मिणी रहसि नीत्वा प्रेम्णोवाच-'त्वां बाल्ये ममाऽङ्के दृष्ट्वाऽतिमुक्तको मुनिः 'कृष्णस्यैषाऽग्रमहिषी भविष्यति, स च द्वारकानिवेशेनोपलक्षणीय' इत्यवोचत् । किन्तु याचमानायाऽपि तस्मै रुक्मिणा त्वं न दत्ता, प्रत्युत दमघोषपुत्राय शिशुपालाय प्रदत्ता' । तच्छ्रुत्वा रुक्मिण्युवाच-"मुनेर्भाषितमपि मिथ्या भवति" । ततः सा धात्री रुक्मिण्याः कृष्णेऽनुरागं ज्ञात्वा गुप्तदूतेन सद्य: कृष्णायाऽजिज्ञपत्-"माघे शुक्लाष्टम्यां नागपूजाव्याजाद् रुक्मिण्या सहोद्यानं यास्यामि । यदि ते रुक्मिण्या प्रयोजनं तर्हि तत्राऽऽगन्तव्यम्, अन्यथा शिशुपाल एनां परिणेष्यति" । ___ इतश्च रुक्मिणाऽऽहूतः शिशुपालो रुक्मिणी परिणेतुं ससैन्यः कुण्डिनपुरमगात् । नारदश्च कलिप्रियो रुक्मिणीवरणार्थ तत्राऽऽगतं शिशुपालं कृष्णाय न्यवेदयत् । कृष्णोऽपि रामेण सह जगाम । तदा पृथग् रथमारूढो गुप्तं कुण्डिनपुरं तया पितृष्वस्रा सखीभिश्च परिवृतां नागपूजार्थमुद्यानमागतां रुक्मिणीं तस्याः पितृस्वसारं रथादवतीर्य कृष्णः स्वं ज्ञापयित्वा तयाऽनुज्ञातां
SR No.009895
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages159
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy